पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरण्यकापडम् । मरधरपाका पासा प्यूहा यस्य तदयोक्तम् । मय चतुर्दशसहस्यमर याकरराक्षमा- सिनियम परमेस । अत एव चतुर्दशायदेशनुर्दशसरणा- मेशनायर रहित परिपानिनम् । एरेषप्यूहस्परचनाययेन नाम्यवादिति भात्र । झोनल रागसमन्य धेश्यामास पहितवान् ॥ अब दाशरविनिरीक्ष्य दिक्षु रोगणमुपसर्पन्तमपसर्पभूतया शूर्प- णखया दर्शितसरपिमरणिरिस मन्धनापूर्वमनाषिकततेज गैलर सीतारक्षणे लक्षमणमाविय यानुधानवध तथाविधर्मकरोत् । अथेति । वानन्दा दापनि श्रीराम । अपमर्पभूतया रामपायम्यान माप्तये । 'अमर था। 'चुत काशाते भत प्राण्यतीवे समे निपु' कशी चामर । दार्पणखारदर्शिता निमिता सरनर्मागा यम तम् । अत एकोपर- पन्त गीप अजानन्छल गण पक्षगन्य निरामय । मन्मनात्पूर्वमपिरारी- निगपगपार्मिक । 'धूपाय तो निमशारण लागिईयदलमर । भारत- तोऽसरिदमेज प्रप्तर प्रभावसतिरकल्पना गभ चांग । निमन्यनदार अग्नि निगमनाप इस सयमुपमा । पानी परायेऽहि ज्योपविपि रेनारा' इनि सती । क्षण सीमारनाग कादियानात । सफ्नसराय परत्वा जाहस स्टे बना रखणी नवानि भाव । दयानिध तापकर यानुभानना राममराहारमागेन् । 'याश्यान पुण्यजन 'समर ॥ पीमिघ रात्रधनस्रोदिटरत आह-- यथा तपोधन निधनकरकरनिफुरम्बमिद परपमापपास्पृहयालुती. लुजानमिद परवारनिरीक्षणनिरपनपनेनवृन्दमिद तापसानसथचार- णचतुर परणयुगलमिदमिति निशिततरनिंजारर्शककृतनिशिच- रशरीयंग्यवानहत्याहत्य मत्युटन दर्शयद्रिस्तपोधनानादि विधानमिति गृभराजनिदेशादिच देशान्तरादापतति कर्कराकमा- चीफप्राय पतगिरन समाशमभूदाकाशम् । यथेति । मेघा येन प्रकारेणेदमेतत्तमा रननिधन निदिमा रोतीति तभोक दरनिहरुम्न हम्मादम्वरम् । निरम्य दम्परम् इत्वमर । ३२ रुपभापणाय ग्लोररचनाय एटयाछ कृपा । झ्यारवन्दासुराविपिति रियहि-' -- - भूगदा तरा' पनि पाउ निदान पर पर दिन पार 'माई गारो पाठ ५ मनर' इति पाठ का श प यक्षा प्रति नास्ति रचिन् । 'नागाइति पार नापभावध कारणचनुर चरणगर निद हति नारित चिद १. 'निन ' नास्ति कवि 'मरशाशनि ' इति पर १२ नेशिचरावयमान् इति पाठ १३ शशी पाड' १४'आपनहि दि' इति पाठ ५' कार ने नावि पचिट १९'ललित नाति रचित्र