पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्पूरामायणम् । दल्लादिना प्रावर 1 अनो रोपन्य स्थानिस्सह स्पधगुण । तालचान बाहर निवर् । 'सानु कानू' इत्वगर । इन परदाराणा परनी गा निरीक्षणे महा मलोग्ने निरपनप निरज्जम् । 'लखा सापपान्यत' इलमर । नेनाप नएन कन्न । सामानमरेड नगम्बिनिझनेषु चार चारे चतुर निनुग चरण जुगरम् । वप्रकारेण निशितनररतिगिनिजभर बगीपण गाना सण्डित्तानि पानि निशिचरगरीरान राक्षम वरान तेषामण्यवान्पूनाचा प्रसार ना आइस प्रन्युटन प्रतिपक्षी पालन् 'अब मिचि-' इसाईना वापाकमान यीभाव | "पालोटनोऽनियाम्' इसनर । प्रदर्भगति प्रसर बनि । देवामानन्दामिति माप । वधकामावादम्बाधा । तपोवनावधिमाधममार्ग मोधन विधष राभमानभवन पुरध्वमित्येवभूताइरानस का पुषो निदेशण दाहाषचनारिलेनि हेतू नेना । अन्यो देसो देशान्तरम् । तलामहिपाप इस । 'समुप-' इति ममान । 'नीरजनपदो देशाविषय इल्मर 1 आपन द्विरागगरात्रि करारपाचापत्राय । दालोपुष्पापरनामा पपिविषा । ' लोटन पद पार इमर । "को गृभो लोहट' ही नवी च । बमा ध्याहा प्राचीरा मारभुज पजिविशेषा, तशर्यतानिटखावा । 'प्राशे भयोमुलुाज्यवाहुर गागानेषु च' इत्येगाधर 1 प्रान्तीकशन्द रतिवाचो निषान- न्तरपु माय । पहा 'प्रान्तिकोमा पिपीडिया' इति शीरियादिगणेऽप्पर । तर मधुमकिन प्राचिरा इतियार पार । तया कापाय प्रापिका इव नौरन्तर सान्यापधारेतरम पनबिरण्डडे । 'पतापनिपतगपद पनरचाण्डा 'ख मर । आशमन्तरिक्षमनरागमगमगाराहनान् । गीरमधनिति शवन् । अझन् । तथाविध यानुधानाधम प्रेरिती रानन्ध ॥ तो नित्तशिरसि निशिरसि निम्रगन्धिना शरीरमृतबराम्रो तसा प्रेस्यापि क्रियमाणाश्रमदूषणे दूपणे च रोपनीषणयीक्षणखर खरो राघरमारायान्यत॥ तत इति । ती राधमारवामानन्दर निरिनि निधन,मराक्षसोनाना पड़े निश्व रामसामिप शिरो यस राग्मिलपोने नि । तथापणे पार पसेना:- पतो प्रेत्य नृपापि । जीवनइशाया है वजाव्यनिधि भाव । विगम्भौ स्यान्चौति विसगा-पनामचनिना 'वित्र स्थाशमगन्धि बन्' इसमर । 'अन टनिन इति मल्पीय इनिपल्य 1 अथवा विनमानगन्धिालु तथा गधो बल्ल तयारने युपमानपूर्वपदो यानीहि । 'उपमानाच' शीमधस्वकारोऽन्नादा । सरीरा- रविदादिनि नगानासतन सदना बहाखातरम इन्भेद पवाहेन । 'इन्मेदस्तु पक पगा' इसमर । दिमाणमाधमपण तपोचनमीशन्स यन वनिताशे । रास्सि लागि दिने सत्तीसर्थ । रोपनीपनाया मोषवैधभयकराया वीपणाम्या नेतान्या वरतीक्ष्ण । टी प्रजा । 'विग्म तारण चर हद इमर । सरो राजन -... - - तन' पति पाठ चरति नाक्षि चिर.