पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरण्यकाण्डम् । २८३ आहवापादनार्थम् । योनिलयं । रापन श्राराममालयन सर्वपाहतवान् । निर्व- रेगी रामो का आपा । मा जित्या एल व चलखतेशात्मनोऽमहायारत्वगर्माया- चारैतवानिवर्थ । हयकि 'स्पर्धायामाक 'वारमनेपदम् । लिपिसिचिव', "रा मनेपदेवन्यतरसाम' इति औरटादेश । तनात्र परमार्थ सरति । तस्मगार- मेराह-धीरामोज राक्षादिष्पकनार । तदेदेन दिदताना निश्चिता ननु परम्पद- प्राप्ति । एव च स्खेतावनो रामनिहल हृतोपमेम्ममु कि हनिध्यामीदि यु- पेक्षेत तदेतन्ममानिट सान् । तस्मात् 'आहते न निवनत छूतादनि रणपि' प्रति लनियधर्मलेनहाने साने पुगर्न निवत, राधा च मनेप्रतिदि स्मादिति मका हिनावानिनि ॥ तब विपधिदिरप्यनिश्चीयमानजयापजयमनिमेपैरप्यननुसधीय मानशरसंधानमोक्षमभूदभूतपूर्फ वहम् । तति । तर टसिन्नमये चिपचिनो पितास । रुदिम्पानिधारक इति यान्न । तेरपि । मितान्परिन भाव । अनिकायमानावनिर्धार्ममा जथापनयारन्म- वरपिपली चलितत्तपोताम् । अव नुन्यबस्नया निर्धारिशुमतमपलादिति भाव । न किरते निमेश येपातरनिर्भप । नरेरिति यावन् । रमि। मेनु ता रानिपोरेति भार । अननुसायनानावविभाज्यमानो पाराज रामकर- गाना सघानमोसा मानायो नननिसना सम्धिननयोक्तम् । तथा सिपहसत्वादिनि भार । पूर्व भूत भवर्वम् । 'गुना पति नमास । ततो नन्समाम । निदान निलथ । इन्दल सहानशूरोईन्ट युद्धमभूग, । श्रीरामपरयोरिनि भाग । अन जय पराजयमोनिधयस घेमि सधा शरसवाननेभयोरजुसधीयमानभ्यार प्यसन मानपानास पेऽसयन्घल्पनेमागोक्त योन परशरनेरपेक्ष्यासमष्टि । तंत असे गृहीतकोदण्ड सदनुभूयमाननमनोन्नमनायास समरसमापनत्रंतुर चतुराननासधानदशाह दाशाहंशयसन नाह- पितुकाम इव रामहस्तात्माक्तन चाप शरिपत्रद्वार ।। तत इति । ततो युद्धान र गृह मोदनवापपाणि सर सहदेवचारमनु- नपानोऽनुभयोचरीश्यिमाणो नमनोमनायायो सार्पणप्रयास दारसबान- मोगमानो या यैन रा तोत्तः सन् । असहन्छग्मघानमोक्षप्रामेऽपि निपटान्त- खात्राथाभूत च प्रतीयमान इति वेगातिदायोजि । समरसमापने रपरामासिपी चतुर लिगम् सिमेव रिपुमारकस्यादिति भाव । चतुराननापत्रवाना बसनानक्रियायोग्यान । तेगव म्बाशरस म्पमान बादिति माव । बगाईय राशि दाशाई बन्यव पूर्वमगस्पदत शरागन चाप पारित ग्रहप, बारयितु । पामो यस स तथोसा इवति फ्लो मेगा । रामेति र । उत्तरन दसैव कही- भनिनि पर' २'तत्र' दारी पाठ 'वसर पनि पाठ ४' चर' इनि पाठ सभाना रवि पाड'