पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्पूरामायणम्। ष्यमाणः वाणिनि भाप । महेन्यतानुवन् । तन कागमनमोरपि' इति तुम्तो भकारोष । रामट्लासका । प्रायन पुरातरम् । पूर्व प्रतमित्यर्थ । 'सागपिर- इत्यादिना सुप्रलपस्तुगमश्च । चाप शरैरपजहारापहतया । निनसलापत्र प्रदर्शयन्श्रीरामचाप मुहिदेने पर रिसर्थ । त पाच रामारणे-'ततोऽस्य ममा भाप मुविदेशे महालन । सरबिच्छेद गमन दर्शयन्ह लापम ॥ इति । सोऽपि कोपपानकन पावधितानन कुम्भसभपद धनुराधच । सरति । स श्रीराभोऽपि कोपपानमैन चापराण्दनननितोपामिना पावन पाचरितम् । पोणीतमिहर्थ । 'ताररोति-'इनि प्यन्तामणि । तदनन यख स तथोड़ा सन् । कुम्भसमयदत्तमगरूवनिस घायण चापमाधाा गहा नवान् । अगस्ट पुम्भसन्न' इसमर || खरपरपि शरासने एटीते सकिरणान्वयशेखरेण तेन । सररघुवरयो रण समाप्त परमखरायुधयोरिव क्षणेन ॥२०॥ सरेति । सररिरणापोखरेण सूर्यवशायनसेन । बदा सरियान्वयाना सूर्यबसाजरा पाना शेरारे व शिस्तामणिनः । "शिमालापीपशेसरी' इत्यमर । तेन श्रीरामेश गरानि निविदानि परपि पनि यस्य दग्मिन् । पुषपर्पण इत्यध । 'प्रन्धिी परिवी' इत्लगर 1 दारासो' यशवपनुषि हात स्वायते शांत । ख भुवरयो सरासरश्रीरानो सरनसरा-नयो राम्भसिहयोरिष । रासभा गई। सरा ' इसपर । भणेना पगालेन रेप समरम् । 'अक्षिणा समानीकरणा' इस मर । समासन् । अभूदिति शेष । गभसिहयोर्यावदन्तर तापवररापपौरपी युपनार्थ । श्रीरामेण पायवनुहोला हलेन्द्रदत्तमहावसधानेन भिन्न नेत्र परख सोऽपि कृत इलर्ष । स च मनातेनैव साग गभ्यत इति पायोचमुची पमया राज्यते । इन्द्रयरेण वरवधै रामायणवचनम् --भचम मधवण गुरव ट्रेन धीमए । सुदर्भ च स धागा भूमोच च पर प्रति ग म प व पैगेर नमुचिया । बलेवाशनिहतो निपपात हा तर ॥ इति । चित्तु सरनसरा युवदौरिबेलन 'युरश्चरणपत्रांमधागातीपट बोरिवति भयन्ति पदल गरमीयम् । श्रीरागे हानोपमादिदोपप्रमझात् इयरम् ॥ सरचयपरिशुद्ध दण्डकारण्यभागे मुनिभिरभिहितानामाशिषा तादशीचाम् । स्वयमचरमपाय समन्यगभू त्तनु मनुकुलेन्दु मानुज शौर्यराशि ॥२१॥ परेति । दण्डपारण्यभागे दण्टमावनप्रदेशे खरहन सराारसारण परिरकि परिपूते । निधि सतीबर्थ | ARI एक मुनिभिसलिपयवासिभिस्तापसेरामिहिना निर्वाजमिनिलामजनितानन्दात रणोचाना ताइचीना तथाविधानाम् । मोगा मामिलर्थ । आशिपा पाखवलसाम् । 'सरलाशी नेमण्यादा' इत्यार । मघा पफयावनितानन ' इति पाउ