पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरण्यकाण्डम् । योगी । से सीयर्गुण नाम नबोधनधारावराज्याभिषेकविधानुकदव बनवानरमवामिनि वावरमपानमा धमादनमभूत् । 'देशानुरगे कि नाम न शिवाय प्रवर्तते' इति न्यायेन बानुमूल्येऽगुणमपि समुप्प भवति, यतो पिरमा- "गातारामि भ'धरा मुयापदायमापन नमून, मिनु प्रथमपा-नमिसेतचिन- मिला । राण्या एवोत्तरीला मुनितिरोधिरासिनाप्रनिदानादिति भाव । 'योग्य भाउनयो पालन्' इलमर । तदनु सदन तर आयससि । अतिशौचाललयं । सनुज गरमण 1 मशुकुले डुबाखामनुस्यानादर भाराम सी योग- दानमुनिजमदोमारवादभिरचरमपात्रमभूदिति सबध । मन्धरानूलेनाथ समागला- न्ध निहलान पारेते सान द जुना श्रीरामन्याशिप प्रयुजते वर्ष । भने पोर्यरातिरिति तदोरमेहता मेरेऽनेर गावियोति । तपामराला अचरम पनवासन धेऽपि तसच धोकरसवधे सब का पानीशोपिरिजनयो समधि । ननु सानामा असरन्तार सरसगुणाभिराम विनाय अमान्याना मपराया पर अनिनन्नाशीर्वाचाचरमपन मिति कविता तावदानससार एवेत्र नल, रिनु निरोकसम्क्गवणविराटारेऽपि चोने मनास इन्वनयुत्तर्गदेवाइन्- तधार्टि- प्राग्मन्धरेति महिपीति चरद्धीति र धर्मस्पयव्यरितभूपतिमारतीति । काकुत्स्थाननकथेति च सन्ति संशा पौरस्त्यहीनमुघनत्रयभाग्यपझे ॥२२॥ सथाहीति । तदेव विणोति ॥ मारिति । पात्रपथम मधेरेति । तदो ___igur चीति । तदनु परनयाँ पूर्वदतवरद्वयनिन । अनन्तर धमन्ययन्यषितस्य बर्मचनिनिधीडिदम्प भूपते परवान्य चारो रानन मानिरस्वामिति । कर रस्वनामनग्या श्रीरानवनवासवराति च । एत्र स्पोजरोजेरफान अविद्या नन्धराय इतष । पौलस्वन टन्न राकान हौन रहिम महवनाथ अशक्य नग्न भाम्प नो-स्विहितातभागबनेका चशा नामभेलानि वर्तते। अनाथराचा अचरन्नान व युजामति माव । बमवनिलकत्तम् ।। अथ दार्पणसाया लाग्ननला तमाह- अथ शुर्पणखा लड़ामपि जनस्वानमिव पिजनस्सान काफूरन कारयितु दशकण्डोपकण्टे इत्येव विपत्य रामरक्ष्मणयोयाथातय वैदेवा देहसोन खरममुझे माफमनीपस्य चतुर्दशसहसंसच्या पस्य पश्चताकरणकारणभूतामात्मावशा पा विज्ञापयामास । अथेति । अप सरप्रमुखसमनहासनदार शूर्पणखा रम्पुर रावणराजधानी मपि जनाधान खरापुरदेशमिर पिना ननादित स्थान यन्य तापोकम् । शून्पनिलय । बालीन भारानेग सपिनम् । जितपयिनुमिवेअप । अत एष • 'मीन 'दि पार 'सल्यस्य' इति पार