पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । फलोत्प्रेक्षागल्यापमान सीर्म । सीताहरण्योपदेशादिना तथा भविश्यमावा- रिति भाव । करगियन्तात्तुम। "बोरम्पतरस्याम्' इलाने वर्नु कदविकाशन लुरप्पयोरनृतीया' इति दीवा। दशमछोपपण्हें रात्रणसमीपे हत्येष मरणाधि देवतेव । 'सा बियादेवतपोलिस भे। बनादिभि' इसमर ! 'चयट ची चारामद । निपल मुवि मनित्वा । रानामग्या बातम्यम् । यथातथाभाव मनतिरम्य यथातधम् । यधारूममक्ष यावा । यार्थं तु अपातमम्' इलागर बधार्य अगाभार । 'तन्पुमरम्' इति नपुसकलम् । 'हलो नधुसर प्रातिपदि वम्य' इति हग्वत्वम् । तन्य भावो गाथातम्यम् । नागादिवाना प्यार विवादादिरणि । भीगहुर्षिशालानचीरणाजिनाम्बर । पम्पर्पममरूपय एवं दयरकपन ॥ इत्यादि धीरामलक्ष्मग्रतत्यसम्पमित्यर्थ । तवा बदेखा ही वर्गम् । यूनाननिरिक्ताचयपनिशम्मुक्तनगमोहनदिष्यमा विप्रहामणी प्रक मिल । तदुत्ताम्-'अनामयजमाना य सनिवेको यथोचितम् । शनिधिवन यसौन्दर्य मिति चोन्यते ॥' इति । रा खरच गान सरडायनिशिर प्रतिमि सर । “गा सका सम सह इत्यमर । चतुरधिषा दश चतुर्दश सहसाणि उस्म जा तसोक्ता सरया यस्य शोकस्म ! अनीरस राक्षसमैन्यस्य । अनीर सन्च' इति विद्य । परतावरणे भरणामणि बारणभूता गरपिन पर्मवारीताम् 'स्वारपजता कालधर्मी विधात असोऽरय । अन्तो नाशो मत्युमरण नि नेपियाम् ॥ दस्मर । सामावता बर्णनामि शन्दनरुपनि नावमानना च पिता पामारा मिज्ञापितवती । सीतारामचाम्पनेन रावणम्म याममोबापयामासस्थ 'जैशवनाननायज्ञ।' इल्गर । नतो रावा वि. कृतजानित्यव आर- सण्डकाया कृतदण्डकाया वसारमैना प्रथितस्य सार । निशाम्य रामस्य नियम्य वृत्तं चके न्ष राक्षसचक्रवती ।। २३ । स इति । अपित सपशेम्पर घात समार जीमभुजबल यसः । राघोला । 'सारो परे पिराश न इलमर । राक्षराचराता रामरामायमाम । रामणो दण्डका दग्यार- कृतो दमपिरचितो दर नाचका दिनरपण सा यस्य स तगोफ काशे देहो यम्यान्द्रामिति बाहिभितत्राहि । 'पदोन दासने गहा हिमाया पिर । मोडाया सन्यदे, इति जयन्ती 'प्तयो देहावसो' इसमर । एना म्पसार भगिना अपंगला निशाम्म दृष्ट्या 'पामोदर्शने' इलन मोऽदनामित्वाद्रस्थादेवाभाव । तया रामस्न र पूत्रोफस्पचारत निशम्य शुस। त गुगदेवति शेप । निशम्बत्ताति अब तक निशिमयमि' इति भट्टमाः । अब निशाम्बतेरिद रूपमन्वया निशम येति ल्याए अत एवाह लामा -विशम्पनिशगम्यान्दो प्रतिदी' इति । नप बजे । मत्सरानमामिशतपा बनगोचरोर राम पिस्वार्य नावानिति चुकापेवर्थ । उत्तमुपयासि ॥