पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लरप्यकाण्डम् । तत प्रस्थाय जनस्थाने राक्षसानौ नष्टनीतिरय लाटकेयं घाटक मृग पुरस्कृत्य सलाहा दरिणी ग्रहीतु तस्यानपथमाससाद । तत इति । ततो रोधानन्तर जगण्याने गरार पैऽपराक्षसा सम्भाय तपरिपाल- म नवा ना नीतिहमनय । अमानवीयर्थ । अब रामए । ताटवाया अपक्षा ताटक पो मारीच । 'खान्यो दव्' इति वदेयादेश । तटूपो हारगो मायामहिप- साहिणायहरिण । “हिरण्य हेन राटनम्' इलमर । हाटस्थ्य हाटमयो या गूगो जान्दसून पति विनर । पाला विवनिताराचे सही मपदिणागारेडात्र- पोप । पुरुस्पृच पुरोधाप भीक्षा सीताभिधाना शरिगा नगी प्रहीतुम् । बिचायति माप । 'या रोके धर चार पुरस्हल वन गवा पर गगाम्नर, ग्रहीतमिच्छनि राददिलाए । तर मारीन्यायगय स्थानगासमादविवे।। 'स्थानावयवास्नु च टूबमर । अनव जनधान प्रांत रानमरण सीतापहरणापूर्व- मुत्तम् । श्रीरामपणे नु तदनगरम् । खैर पानाधर्यविपर्ययनियन्यानो बिरोध भुराजान्दरामाधेय । तात्र हाटगृतीरकन म्पपशवा म पार्क । तथा रपतवामागेचे तु दादरम्परागमतिसरनारोजमरत्वादिति ॥ मारीयोऽप्याकर्णितरामपमत प्रयत्तशतरप्यनिवार्यमाणे तैस्मिन्पुर- मेव यहुमन्यमानो गल्यन्तराभावात्तदभ्यर्थनामंत्रीदत्य जातरूप- मपगस्प गृहीत्वा सीता पश्चपिनु पञ्चवरीमवगाहत । मारीश इति । मारीया शून रावणन्य मत सौनापरणस्प विकीर्षिन मैंन स तथोक मन । नम्मिारामणे प्रपन्नातरपि । 'अपि रामो न सकुश मालेगनरारान् । अपि ते नौ विशान्ताय गौ पच्चा जनसागना ॥ इत्यादि- श्रीरामायणोच.बहुभयलेरिखध । शनिवानमाणे निधारयिनुमगध्ये रालि 1 महिनाया- गला रामल पदिति भाव । मृगजु मुगानामान सभानामेव । यो नि मिजाजरे पीराम निहत इति भाव । वन भत्रि मन्नान । मुगावपूवमे- ममनो गरण इदानीमेतादृशानिनन्धो न स्याल , अन या अन्य इस यमान गरिजर्व । गदराभावाचडितपुद्धिनिपान जाननो निमोपने चौपायागरा- मापार । 'विमोगलगने गति 'इचिकती । अभ्यगनानीय तनो 'नानत्पमय काबनविचार । किनरार्थ न्यद । यो मृगस्तप ताकार पट्टीचा भ्याट रामना नामस्पन्नात्माकनवगृभूभित धरने अर्थ । 'चमीपर मातम मलाग्नतकाउने चमर । सौना चमित प्रोमानतु पञ्जवटीमगारनामवर । पविदेगेलध ॥ दशमुग्रोऽपि जलवरपवस्थापितरथो नाशरमिहिने इतास्थ- स्तम्या। -.- -.- 'नटनति ' सो पार ४ांगराबनेकी पार सी शिवा' इति पार ३' ' पार न्युय' ही पारगार' पनि पाय