पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
15
चालकाण्डम् ।


'कम्पू इत्याविना समानान्य । विकुण्ठ एव वैकुण्टो विष्णु । साथै उपलय 1 य इलारया परय त बालमेष नीलामुद । निशपरियोन्द्रापिदेपरामानी पदई । जिवाला निष्टो दसा अनम्या पात्यनोवनामाराणि अन्मासाथमो येषा ते । । यहा विषय परिमाणपारिति । 'बहुनाही सरफेने की इच् । बजोपमार श्योरनु प्रापस्य के परस्परनरपेक्ष्यात्सत । एदारिदोजना मन्दाकान्तारतम्-'मन्दा- शन्ता जरबिपडगेम्भों नौ यो गुरू चेत्' इति लक्षणाद ॥

क्षाराम्भोघेर्जटरममितो देहभासा प्ररोह
कालोन्माल्नुपलयदलवमापादयन्तम् ।
आतन्वाग भुजगशयने कामपि क्षीमगार
निद्रामुद्रा निखिलजरातीरक्षणे जागरूकाम् ॥ १४ ॥

 क्षीरेति । पुनरमास। निजशरीरका तौजा प्ररोहरहर शरान्मोधे शार समुहस्य । 'रवियोगमपटराने' इति न्यायेन योगदलीयरत्वादिति भाव । जठरागित । मध्यप्नदेपन्य मनन्तदैत्यय । 'सतिसमभित' इलपि पाट ।

  • अमित परैत लादिना द्विशीया। काले चन्द्रोदययाल उन्मीरति निरान्ति

सागि उक्लयदलान नीलोत्पलपनाणि तदंतमभेदम् । तल्लादृदयमिपर्ष । भाषा- ददना रुपादयन्तम् । पाल्पट्टण वरनामम्लनचोतनाथम् । निजदेहकान्ति- मानिक्षीरानवस्य नीरवाना जनपन्तमिवर्थ । एवेन श्रीनहाविष्णुदेहलेन्द्र नीरमाय सून्यते । तम्-'झीरमध्ये हिपेचील क्षार चेजीला ब्रजेत् । स इन्द्रनीलो विशेष सर्वसार यार शुभ ॥' पति रममावचनात् । अत एप सीरस्य सपालिमपरित्यागेना यनीतिमखांरणों केरनहार सर । 'तर सगुनलागा दन्योलगुणावति' इति तष्ठाणत् । स शोमवालाहारे सित इत्युपमा । गारोऽरुणे सिते पीते' इति विश्वामरो। भुननापचे शेषपद निसिलनातीना सवयनरागा रक्षणे पाला जागस्त्रा जामतीम् । रापपानामिलर्ष । 'दागतम्म' इत्यूफालय मा एर पानप्यनिवाच्याम् । रोवविलक्षणाचादिति भाव । निराशा योगनिद्रावस्थामातन्वानमनुर्वाणम् । सनोते दानच् ।।  यय न सहाकार पति-

प्रज्ञाद्य व्यसनममिस दैत्यवर्गस्य दम्भ

स्तम्भ चक्ष स्थरमपि रिपोर्योगपधेन मेत्तुम् । वस्था पुरपयपुपा मिश्थिते विश्वदृष्टे दंष्ट्रारोचिसिदभुवने रसा सिंहदेपे ॥ १५ ॥ माहादहोति । अमितमपर प्रहाइस्प हिरण्यकशिपुतमयस्य निसासरस्प च्यमन रावपातनमदिनानादि नबिनविाइम् । व्यसन विपदि इसमर । राधा देवनर्गस्य हिरण्यकशिपुमुलामुनिवरस दम्म गायाडम्बर साम्भमोनय- सम्मच रिपोर्पक्ष स्थलमप्र म्पलमपि । अपिशब्द ममुख्य । योगायनेकपारमेप। १ 'कोराम्बी दणि पार

.