पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । मनौवनभे । पावर इदि यावत् । औरामे प्रेम्णा कोहेन हेतुमा । 'प्रेमा ना प्रियता राई म द ' दलमर । विवादमा विनितान्तरमा । बन्द एव कर्तव्याकर्तव्य 'विधेयाविधेय ऋलननानानानवयुभ्यमाना । इतिकर्तव्यताशन्या सतील । 'शा भवनोपने घसाहानच । 'ज्ञानमोजी' इति ज्जादेश । म्रातर श्रीराम जानीतिः परामसेजप्रकारेण समिग्निमादिदेश । राक्षसेभ्यो रामस्य विपत्तिमाशयेत्धमाशाप सामानेश्वर्य । तथा रामायणम् -'आस्विर तु भविशाय सदृश वन । वाम दावन सीता गच्छ जानीहि अघनम् ॥' इत्यादि । ततायें, न कार्य मिदमा दिएम् । दिग्दोषाम्मिथ्याप्रतीति परि भवति भवती परम् । तत इति । ततथ निदेवानन्तर च । है साथै पूज्ये जानकि, इदमादियमय- मादेश । भाये छ । कार्य न काव्यम् । भातर जागीहीवनाशमु न दुष्ट मलई । मृत । रिटदोषलाविपर्यासास । कालो दिशोऽप्पनेशापि' इसमर । अथवा दिष्टदोघाईवनातिकूल्यात् । देव दिष्ट भागधेयम्' इत्यमर । मध्यानतीति विपयज्ञानम् । भरागसबन्धिन्याःखरे गत्सवन्धिखैन प्रान्तरित्यर्थ । भवताला परमधिक परिभवति तिरस्करोति । वे चारचक्यदोषाच्छुच्चै रजननःन्तिप्रतिपत्ति वत् तथापि भतलिस्तरणमुचनमभूत् । अत पर प्रान्तासीयर्थ ॥ मनु लयाप्पणमस्तखार प्राक्षगनुभूत । रा च रामस्य विपत्तिमातरा मोपपचय बत रथ मम भान्तलमिलाशका नादि-वास तु औग्य भला-- विभुवनैक्चनुपरस्य शौर्यराशेरार्थस्स क प्रद्दधीत कोणेपघुणनि- मिता विपत्ति मिति मणिपस्य प्रत्यायक्षाण लक्ष्मण हृदयतोदकारिया वाण्या मोह विखला सा बहतर्जयत् । विभुषनेति । त्रयाणा भुचनाना समाहारत्रिभुवनम् । निविदार्थ--' या- दिना रामाहाररामास । 'पानादि प्रतिषेधो वाव्य ' पति सीरियताप्रतिषेध । 'पान यदन्तरेक्यों पियानुसारत' इत्यमर । तरपरल जगदेवधा- नुष्यलनेनारत्मनस्वोकि । शारशेर्नहाशासपनति शारीरबलस्पन- नोति । एषविवस्वार्थस्य महात्मन श्रीरामस्य फोगपा राक्षसाले घुण्या चीट- विमोपा ज्ञ तसिरिता रान्मूल्यम् । वा मृगभूमिमा भच्छनमासमु निजयुज्या राक्षस निधिलाइ कोणपो राक्षसो मारीच र शुगखनिमित्ता तन्नूलाम् । 'दात कोप व्यास समर । विपत्तिापरास्टको निधी अधीत विद्यसेत् । न श्रपीतवेलर्थ । 'पनगमुरगन्धवदेवदानवराति । अस्यलब देहि भी जेतु न सराय ॥' इति श्रीरामायणेश्युफचादिति भाव । 'भदन्त- रोरपमर्गवत्तिर्वाच्या' इति सम्पत्य पूवनिपात । इत्येवमकारेण पिपल नम- १ आर्यण कार्य पाते पाठ र परामरत्ति' रवि पास ३'रामस्य इति पाठ ४ 'कोणर 'मी पारसमण पनि नास्ति कचिव