पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरण्यकाण्डम् । १९१ स्कूल प्रलाचक्षाण प्रलालपन्त एक्ष्मण हरवतोदकारिण्या मनोग्यभोत्पादिक्या प्राण्या वाचा । 'मनायाकारणारम्भ हशत फुलपाखन । अह तब प्रिय मन्ये रामत्य स्पस्न महत, ॥' दयाधारभ्य र सह राघवादग्य पदापि पुरष स्पो लन्तया रामायपोगमकारयेत्यर्थ । कोरेन मिविपत्यारावाजनितचित्तवाक्येन विला विद्या सप्ती मा मानही बहु भूथिएमतर्जयभवत् । डा निन्दयविति यापन् । तर्णयते परम्मपर कविप्रयोगविखम् । रास्तेरनुदायलेऽपि तदानुदात्तनमक्षिणे टिहारनावदात्तनिमित्तस्यासनपदलानिललापनत्परस्मैपदमिति । अत एव 'सई- यति भर्खयाः च इत्यपि दृश्यते' इति भहमा 11 तामेरा सत्तावाणीमसमानो लक्ष्मण पुनरवालाह- भूयोऽपि लक्ष्मण प्रजावती परपमापिणीमेवमभापत । भूय इति । भूय पुनरपि पण पावि फणकोरामापिनी प्रनावती धातूभार्या सीक्षामेव वश्यनागरौलानापशाचोचत । 'प्रजावनी भ्रातृजाया' दलमर । एणवाक्यमे विडणोति- सुमुखि मम सुमित्रा सत्यमग यदासी सदभजमवितर्क मातृसपर्कसौरयम् । अहह निधिविपाकासाहरन्ती दुरुक्ति स्वमसि विपिनमध्ये मध्यमाम्था हि ज्ञाता |॥२७॥ सुमुगीति। देशमुखि नधुरभाविण जानक, 'सामात-' इलादिना पीए । पन, वस्मात्कारणात्य मम सज्ञ पयार्यम् । शकपटमिति सापत् । गुमिना मुनिना- रुपिम्यम्चा मागासीरभू । सुवचनोपलारनादिना निनजननी जातातीरिवथ ! तत्तापाचारणदवित निशा भासपकण मासानिध्येन यासीप्यमानन्दस्त दभन मामयम् । अन्वभूतामिल । एतावदन्तमिति शेष । नातले तप खरच हायसोप्यानुभनस्प पुकलाधि भाद । सादीदानी तु विधिविपात्राईवप्राधि- ल्यादेतो । “विधिविधागे दैवेति' इलमर । दिपिनमध्येऽरामध्ये व दुर्ति वर्णक्टोरवचन ज्याइरन्थी बालपन्ती सदी । 'ध्याहार डाँकटपिगम्' इयमर । मध्यमामा बैम्पपि भारयति । न केवल गुपचनेन गुमच, शिव चनेन देक यपि जातेति कलोभयथापि स मम.म्यन भगति । अत पुन मयि काम्यन्य- पाला व वार्येति भाव । मध्यमाम्मारान्दो प्यारणात । मान्निीरसम् ॥ "इत्युक्त्या भावसमीपगामिनिल्क्ष्मणे तरक्षणमेव सब्रान्वेपी दशा- घर स्यन्दन विद्वाय विद्वाय स्थलादवतीर्थ निजान्त ऋरपणेऽप्यमान्त राग यहि प्रकटयनिय कपटसन्यासिवेष पर्णशालाम्यर्णमासदत् । 'परुषभाषिणी प्रमावनी पति पाठ ' 'पॉो पाठ ३ 'भागमाया प्रार' रनि पाह' ४'धूतकापासपटरान्वानर' इति पाठ ५ शाशमायसाई' पी पाट .