पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ चम्पूरामायणम् । "इतीति। इक्षेपमुक्खा राणे भ्रातृसमीप धीचमनिटे प्रतियटतीति तहान हिनि सति । तत्क्षणमेन तम्मिनत्र धणे । विलम्बे काविशतामिति भाष । मलन्तवकोगे दिवाया। रन्ननपहरणो चितसमयमन्धिपत्याकायत इति भावपी । दराकन्ध रावण सान्दन शतासम् । मत खन्दनो ष' इत्यमर । बिहाय खाला । बिराय स्पलादाकानगण्डलदवतीयोवस्य । 'पुत्वाकाशवदायसी' इल. नर । निधान्त करणे निधनानसेऽवमान्तम् । अत्यु पदलाभिहन्तमित्सर । रागमनराग गहित्य च । 'गोवरक्ती मोगर्ये लेगो लोहितादिषु' इविविध । वहिशोऽपि प्रक्दमप्रकादायचिव स्थित इयुत्प्रेक्षा । सा च रागयो पगिति- कामेझयानाश्मूलातिसगोक्खमाणसवात्सर । घटसन्यासि वेषी मायाभिध वेषधारी सन् ! सय एव तस्या अगुहेगामिति भाव । पाशालाभ्यर्ण सीतानि. वासपणवालपरग्छमासदत्नाप । रारि पुपादिजारमदेश । 'उपरण्ठान्ति- म्यान्नमा अप्यभितोऽययम् समर ॥ रामाश्रमाद्विमतलक्ष्मणसन्निधाना- सीता जहार चपल पिशिताशनेन्न । माला नेवोत्पलमयों पललनमेण देवालवादिय निरस्तजनादलकं ॥२८॥ रामेति । चपलवल । अनियतापित लय । पिचिताननेन्द्रो राक्षस बता रावले विगत लक्षाण समिधा सानिध्य यस्य दम्पार । लक्ष्मणरहितादि सर्थ । समाधमाच्द्रीरामनिवासात् । 'भुवमपाचेसादाम् सपादानवाः एवमी । सीता जारापरतवान् । साधारणपत्रान्त्येति भाव । वयमिव । निरयजनाद कादिमाशुभ्योदवार वाडेवतायतनान । पूर्वपथगी। नवोत्पलमयी सूसनेची परवि- कारम् । तदपिताभियर्थ । नवप्राणमम्गनतम्बोलनार्थम् । विकाराने भरटि । माय सब पल्लवमेण सकारखण्डा प्रचाया । अन्यथा पशब्दस केवलमारा- परले तस रकपणेलेन दौत्यहमारास सद्भान्यानुदयात् अलई गापसार- शुनका श्वेत्युपना । अलस्य मालपहरणे यो लाभ स एव भौतावहतं एवणा- पीयुषमाय । 'शुनको मपन था सापळसुस चीगिद इत्यमराज थि- बहस्योपदेश एपिता श्रीरामायणव्याख्यामि यद्यपि स्मारूपाधीता, विष्णु रूपरामस्य रागावपणगमये एन एन निरोहिता, तथापि लिन्समवे दे खफाधि श्रीरामानुगजा मायरा निर्मित बीता वन खापिया, ता राषणों गदारेति । अन्यमा रामस्य नियोगानीगरेण क्षयरानमपि विपाभाषप्रतिपादक विष्णोरेपानपाविगी' इति वाक्यमनगःण वाव । ननु क्षयमाननि अस्थाना- कारे विवाहात् सबभामार कामिवि चेन । सर्पदा खासान्वद्यमानाया एप सीतागा छोरव्यवहारमशुमरभनयस यह आविर्भाच परिक्रप्य निवाझदिली - - - --- - -- 'महोदरशात पाह