पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घर प्याण्डम् । चरणात् । अन्वेषणविलापन्नाचनुरपामात्र सच योसहिनामियमवस्येति प्रयापना- धम् । अत एवोक्ष थीभागवते वीसहिनामिति यति प्रथयनचार' इति । रावण- कुम्मायो पूर्व परप्रानादेव स्वपश्यत्वे सिद्ध स्थापि प्रकारान्तरेणापि तयोध ऐमति तथापि मापारूपनीता अम्पयिता उदपहरणापरान रायपहननाविक- भावनेन लोक पधिनीतु परदायपहारेप लिगश इति ज्ञापनार्थ चेचतम- चिक्थया । वजनानिमाम् ॥ तरा कमातमिलत आह- हानाधक चिरायसीति घडयो व्याश्य बाप्पाविलं चलरिक्ष पिमुश्चती दशरधम्याद्यामवेक्ष्य सुगम् । रे रे रोक्षस मा वधू परदती मुति गृधाधिपो । रमाध्यानमनपकोपमकरोदनेवण रावणम् ॥ २९॥ हेति । हेति दे। नाय प्राणेघर श्रीराम, वर चिरापति विलन्यसे । येनेत सवस्था समाति भाव । इत्यनेन प्रवरेण बहुशो पहुषारम् । 'बहला- ग्वारपादन्यारत्वाम् इति शस्मल्लय 1 व्याङ्दयोचरान्य घाप्पा विल्मधुर- एप हार्दिध दिगतरे। विनुवर्ती प्रकारयन्तीम् । श्रीसमागमनाशयति मात्र । 'झापखाद्या सुपा ज्येहपुत्रानताज्यपामवेक्ष्य दृष्ट्वा । रेरे प्रवे भने पापलाहिदोऽय शब्दो हीनसोधनवापी । 'होनसपोधने तुरे इत्यमर । 'चारले २ मजा' इति हिरुपि । 'सनमेण मतिचापला इन काशिझोपदे- सान सधन । तत्र स्वस्तिमाधिवे-'यादिना प्रामस्य छुटस्प सर एन । 'साहसमदिच्छना विभाषा वफन्या' इति पाक्षिक प्रतिषेध । 'शानखाग साह- सम्' इति हरदन । राक्षसेति तस्य नामाप्युचारजुगनुचितमिलामन्त्रितमिति मतमम । सम्पहरणक्षाहस मा बुर्विवर्ष । प्रदती प्रबोधता वधू रूषा मुख खस । 'मा प्रतिर' विमा पाट । तत्पः निरोध मा कुत्रित्यर्थ । 'सका उपाडनीवप' इलमर । अन दरारपस्यामप्रियमुनसावेन धातूचाप्त- मुपाया अपि ससुपात्वावधूप्रहण इष्टव्यम् । इति । उपवेति शेष । प्राधियों जटायु । अप्रेयण वनमुरोभा इल1 'एम पुरनाभित्रकारिवारिकफोटर- प्रेभ्य' इति पनककारख पाला। मध्यान मार्ग रजा नियध्य रावण प्रन्ननल्प- कोपनधिकोवमफरोच। अनुचितकारिल रावण विजिस सीता मोचविनुतापवान सय । सालिकाभिरा, इलम् ॥ 4. समभूरसमये तस्मिन्समर समरहसो.! मिधोमधनसद्धगृध्रराक्षसराजयो ॥३०॥ समभूदिति । तस्मिन्सगये सीताहरणकारे समरहमोस्चयदैगयो । मत १'समग पनि पार तिवादवि' इति पाक