पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बम्पूरामायणम्। एव मियामधनेन परसारप्रहारेण मनुई सम्वपिती श्री राधारानी अायु- रावण तयो समर युद्ध समभूत् । राम्पत्तमिल ॥ सत मिनाह- दशमुखरथमाशु ध्वस्तरयं पिस्तं शिथिलतरयरुयं शीर्षचक्र सके। परनिरतराचिमासवाणासखा रिशिषनिशिचत्तूमीपाशकुन्त शकुन्त ॥ ३१॥ दशमुसेति । सामन्त पक्षी वायु । 'शकुन्तपक्षियानि-'इरमर । शकर यायुधविहेपा । प्रास्यन्त इति प्राग्ना सन्तापरपर्याा क्षेपणीवर आमु वावशेषा । तदुप प्रतिकारण-सरि च कारके सहायाम्' इसन प्रान्त इति प्राण इति । याया पोऽयन्तेऽनीति वाणास कार्मुकम् । 'कर्मप्पण' । 'घनश्यापी प्रयशरासनकोदण्डकार्मुरम् । इपास 'लमर । साबन्दास । खने नु निशिशचन्द्रहासासिरिथ्य ' इसमर । निशिल निशम् । विशिखा पाग] । 'अनवाण मिशिया' इलमर । मी तुनी। 'तूशौपानातूणीराने- महा पुखियो । घामू इस्मर । पाशा रम्परपयांया आक्षणसापनाबु- पविशेपा । नुन्ता प्रागा प्रारोखा । प्राराम् भून्त ' दलागर 1 एते रावण अयुका आनुभविशेषा गरमा गाभ्याननिध्या पराहता यस्ता साफ सन् । 'रापछदा पत्रम् इत्यमर । दपसरप रावणन्दिनमा क्षत्र वझा बिनाधिता रया रवोटारोऽश्चा चस्प तम् । पदी पोटा स्वस्थ ' इलमर । 'तद्वनि रपयुगमाग्रजम्' इति दामल्लय । विगत सूत सारपियंस विस्तम् । 'भूत क्षता च सारथि' दलमर । विभिलतरोऽत्यन्यविग्लिटो बल्यो स्पतिर्वस्व तम् । 'रषगुप्तिर्वरायो ना इलामर । चणे विच्छिो के रथाः यस्य तम् । तपोत पर कतवान् । सीताविमोचनाभिनिवेशतया पावच्छचि वीगस चकारेसा । मालिनीवृत्तम् ॥ राब * तनाद- राक्षसाविक्षत क्षिम पपात पतला कर । मैथिलीपक्षपातेन पक्षपातमवाप्य स ॥३२॥ राक्षसेति । पतता बोम्जनमण्डलेव से जमायु चौपल्या पक्षपायेनासचिा- विकोपेन हेतुना । मासिनतो रावगचन्द्रहासविदलित सन् । पधारात पदर- मवाप्य भित्र पपान । पक्षपातनन्धराणा पक्षपातमासिध्यति भाय । अगिनी नाभनपक्षी भुवि म्यातदिखयं । 'पक्ष पाधगन्गाष्यमहारवर मिति दी नयन्ती । तथा रामायणम्--'सन्दिपक्ष राहस्रा रमसा गैरकमेण । निपात इतो गमो भरण्यामल्या मित्र शनि ॥ 'याणासि विभाउ २ भवात पाह