पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरण्यकाण्डम् । १९५ सक्षणमन्यर बाधिरुदन रावणेन भूयोऽपि नीयमाना जानकी सगतगुबगपञ्चके पंचचूड व माधरकुमारे कमिश्चित्सुग्रीव. सास्कृत दशग्रीवप्रतापानलसदृश वालि विनासपिशुनं महोल्कापात- अतिम गमसाहाय्यकाप्रोस्साहनाय पुत्रमभिपत्तत्पतङ्गविम्यशङ्कान कनकपिराहकौशेयमयोत्तरीयान्तरितमामरणतालमपातयत् । तरक्षणमिति । तत्क्षण तस्मिक्षेत्र क्षण । चटायुनिपातापन्तरसण इत्यर्थे । भन्यरचाधिस्ढेन रथान्तधिधिवेन । पूर्वरथस्य जटायुपा विध्यतखादिवि भाव । रावन भूव पुनरपि नीयमानापजियमाणा जानकी पशिखरोपविष्ट पाना सुप्रीवा दिवपीना पचन पस्प तस्विस्तपो । 'कपिप्तवगम्बगशाखारागवाय- चुमा' इसमर । भद्र एव पच चूध शिरमा यस्य तसिन् । "शिखा चूट करा- पाश' इलमर । माधरकुभारे राजकुमार इस स्थित इयुलेशा । रामकुमारस्य पासासभवाय युपनयरवारीनलभिवक्षा, तदोपवेति विवक । पसिंचिदमा- बरे पयते । कप्पमूत्र व्यवं । सुप्रीशाकृतो आया गुणीवाधीन कृता । ये मा 'लज पहरात्सातिप्रलय । तपागृतो पो दरामीवमनापानले रावणमा- पानिखवरदा तनुत्पम् । भन रावणमटापाचलस्य सुमीवसाल तखेन खत सिजन- रुबहाकुपनोटोशयो सदेह सर । लिविनाशय पिअन सूनको सो महोरका- यात्मप्रतिम तसहमित्यादि पूर्ववत्मदेवात्सर । उत्तरत्र एप्रत्यक्षीकरण- त्परजीवनलमिनेन श्रीरामन तथा परिण्यमानादिति भार "जप रुचर स्वापिशुन ' इलमर । रामस्य यत्मादायक सापकर्म । 'योपधाइकपोत- माहुन्' । लन प्रोत्साहनाय रणध पुन मुग्रीव प्रत्यभिपततोऽभ्यागछत पतनस्य सख यहिम्म मण्डलम् । 'पतनी पक्षियो चइरूमर । तच्छायद तसदेह जनक तज्ञान्तिाना या । अतस्तावेनासको। या पतविम्य पतनामनगाव सन्तोपमोरपेक्षा का मतमेदियुक्त तदेतद्धजीवितनधास्वाचिति सुकर । कान कम कवदा पिगम वपिश यसरी क्षेत्रम् । 'कोशेष नियोशोत्यम्' इत्यमर । सम्माग रादूप बत्तरीम सच्याने तेनान्तरित शिवछन् । 'सव्यागुत्तरीच च दलमर । जागरणात हाग्नुपुरायाभरणकलापमपाल यत् । रापप्पन नौलमान्य मानिने चानेर श्रीरामाच रुपयेयुरिति मला पायामास ॥ तत्पत्तनमपि स्वतेज पतनमिय नालक्षयलालंकारभूतामशोकथ- निका मैघिलीमनयदैनयामिनो दशनीय । तदिति । तत्पशनमपि तस्याभरपतालल पतनमपि खवेब पवनभित नितप्र- सापनिपातमित्र नालापन पयोलोचपन् । 'न क्लपन्' इति परिऽप्पयमेचार्य । १क्ष्यमूर' पनि पार २५च्दार र पनि पाठ १ मारे पनि पाठ ४' कपिशकौयति पाठ ५"भारत 'इत पाउन पश्यत्' इति पाइ 'अनमो' इति पाठ