पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्परामायणम् । आननमिति भाष । नगर्थव शब्दस सुम्सुपा-'टि समाग नियमिझो नीति निरण । 'प्रवीणे निपुणामिविज्ञनिष्णातरिक्षिता' इसपर । स न मवती- सनयमित । छ त इला । धन्यज्ञ' इति पाटे नव जानातीनि नयहर न भवीलनयज्ञ मिन 'मरदोऽनुपसमें के' इति फाल्य । न तु 'गुप- खादिना वप्प्रत्यय | आ एबाइ मगवान्कात्यायन -'अकारानुपसर्गरमौरपाई भवति इति प्रतिषेध' इति पाति चाख्याने भाणकारेणार्थशशम्दमुद्दालाप्प बल समर्षमातदो नरमास । अनज्ञ । नीतिशास्त्राचारसब इत्यर्थ । पर्व रावणो मैथिहरी सीता लगाया अलकारभून्ना सस्कारभूदामलकारोमिताम् तरप्रायामिल । 'भूत गादी पिचाचादी म्याग्ये सलोपमाननी' इति विध संशोकवनिका मिजमिहारोचितोयानवनिकामनयत । तन्न निक्षिप्तवानिवर्ष । दुहा साजरोपिमरयम् । अन रामायणम्-'हिन्यांना तु वही रिलायमप इयती । ददर्श गिरेिटवस्थाम्रञ्च वानरयूथमान ॥ त्या मध्ये विशालाक्षी कौन कनकप्रभम् । उत्तरीप वरारोडा शुभान्याभरणाने च ॥ गुमोच यदि शमाय से थारैतिभामिनों । यसमुत्सृज्य तन्मध्ये विनिक्षित सुभूषणम् । सन्नान्तनु दामः मस्तस्कम च न बुनपान ।। इसरि ॥ अशोकपनिका लेमे राक्षसीपरिवेशिवाम् । सीता मारतवालपग्निस्तम्भनाहामियोपधिम् ॥ ३३ ॥ , अशोकेति । गोश्वगिता की राइममिनिगायन मगोपनार्थ रावणाने राक्षसमीगि परिवटिता परिक्षा सीताम् । मरुनखापस जमान्नारुतिभूमा 'मत परवीन् । तस्य वाले लारे योनि सुन्दरकाण्टे कापमाणरूपता राम्भ निरोधनेही योम्समा मात्र महार्य । बोपर्षि लतामियभित्र । ले मापयेत्युप्रेक्षा । सीतान्दैपणसमये गङ्गा प्रविये नमानीना गाय निजागमन पार्थनमोनिका भक्त्वा पिगमुकन्दजिता निरवानीतो पारे वय श्वेष्टनागिना प्रकाछितो वहा नवायतकामशीनीयमन्दारेण फन्ला र साहेवि सुन्दरकाण्ठे वक्ष्यति ॥ मनन्तरतामामाह- काकुत्स्थोऽप्यप रक्षसामधिपसेवाग्वागुरावेटिवे हत्या हाटकताटफेयरिणे शार्दूलविक्रीडितम् । भागच्छन्ननुजेन तन गहिवामारण्य धार्म तव सीतासंगमलालसस्त दुटज राम प्रतस्व हुतम् ॥ १४ ॥ फारस्थ इति । पावत्स्य वनायोपि राणामधिपढे रावणस्प वान पाचा संच गागरा हंगबन्धिनी । रजनिर्मितजालविशेप इति यावत् । तय आवेटिवे भारते । नियमित वर्ष । 'कागुरा भुगन्धिनी' इत्यमर । हारा विश्चरो हारकममी यस्ताटकयो मारीवस्त्रसिंशय हारणे सारे। शार्दूलविक्रीहिर बादलो ज्यान । 'शाहीपिनो व्याने इत्यमर । टस विभौस्तिपद्विकठिन