पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरण्यकाण्डम् । १९७ कला । पाल्वर त निहलेल्यथ । अथाननारमागच्छा बागमनम्मलेन बामणेन गपिदानुक्का वार्ताम् । नाकन्दावणविषयातीतानिरखचनप्रेरितोऽहमा- होलानरूपसान्तमित्यर्थ । 'वाता प्रति ईत्तान्त 'समर । सार्च ध्रुला 'ततदनन्तर सीताया सुगने समागमे दालमोचताभिकाप सन् । बिजने वने तहिपतरवश्यमाविलादिति भाप । कुटज नस्सा चौताया इटन पर्गशाला प्रति । तद्पति या पठेद । रामो दूत व नये चचाल । अन्न मिसवाक्यस्थवादका कुरम्परामराब्दयोन पानरायम् । यहा ककुत्स्य पकरसवशोसल वि विशेषगझेन या योजना । पन्न वाताटोमुराहरिणकपणेन पाकुल्ये भूगगुलमतीनेरेक- देशतिस्परम् । तम शालविकीजिदमलन हत्ता वित्रीडिशनिवि सादृश्यो- पादचभवहद्धरावन्धरूपनिदर्शनया सापेक्षितलात्तीर्यते । शादलविक्रीडितमिल- वास्यापि रत्तस्य शाईनिष्पीडितलात्क्वेभानुयमनुस्मेयम् । 'सूचिमराजतना रागरच शार्दूलविक्रीडितम्' शंठे क्षणात् ५ अय कथं स्यादिति बाप्पगर्भमालोक्यमानो चनदेवताभि । विलोकयकिल पर्णशाला विनरचेता विललाप राम ॥ ३५॥ अयमिति । भर चौराम रम भभून स्याम्चेत । भियतमारइितपर्ण- हाला दृष्टेने शेष । शते मवेक्ष्य । पापाचभूणि गर्भे यलिन्कमणि न्यथा भवति 'तेया बरदेवताभिराकसमानो समान सन् । सामपि शोचनीय इदि भाव । राम देदरा संतापहिसेन शून्या पर्यशालात बिलीव गन् । अत एल दिनाचेठा भमोत्साद गन् । पिसाप परिदेलयामास । 'विल्स परिदेवनम्' इत्यमर । 'मदात्मगुरुदेवानामधुरात विदो पदि । देशधसो मझु स मरण च गद्रयम् ॥" इति क्षिती देवदाधुपातनिषेधशमाच्छारामल क्षिप्रमेव महा समातिसूचनार्थे वाप्पगर्गमित्रुतम् । वृत्तगुपनाति । दिलपन मारवाह पञ्चांग -- हा कष्टमत्र महि सा किमिदं प्रवृत्त- मालोकयामि चटुरामिह पादमुद्राम् । मा वीक्ष्य नूनमगृहीत्तमृग मुहर्स- मन्ताईता तरुषु रोषस्तीच सीता ॥ ३६॥ हा फाष्टमिति । देवि धेई । कच्छम् । प्राविति शैष । कुल । अनारला पर्यशालाया सा सीता नहि नास्ति बछ । 'अस्तिमपन्द्रीपरोऽपसण्यमानोऽप्यति' -इति मायचरवचनावतीति र पूर्वांचााणा सक्षा । यता सीताभावरूप रात्र पित्तम । नेक कारणेल सजातामेलर्थ । राहास्मिन्प्रपेरी पहल पादमुदाम् । विलियनयान्दविन्याशानियों । नेकपामे पश्यानि । गितादेल । पदोन- गुवना सय कचिदन्योनेक्षते-मानित । अहीत मृगननादाहिरण्मपरिण - - -- 'वजीना पाठ