पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
199
अरण्यकाण्डम्


इलथ । 'तस्पेदम् इत्यण् । त हरिंग हराम्यानयानि । यद्वा हयागील । परीगानसामीप्ये वर्तमानप्रलय । अतो मम सनिधेहि सनिहिता भव । मनरानीप प्रयास । मोमया इतमानीत मेन चान्द्रमेण हरिण मापदापत्सर्यन्त न सुधार न त्यजसि । कोनुमादिदि भाव गिन्मृगोऽदमित यस्य गाजवन्द्रसव वाण निकलदेव त्वदीयबदन तुला सादृश्य दभातु भारया। सभाबनाया रोट । तदनन्तरमिदानी वा यतादृश्यवारणाय नानीलई । अब तुला दघा- लिति भाविताभापमानमा पोपमानापनेयम्पाविश्वप्रतिपादतरूपो स्पतिरेको म्पज्यत इसलकारेणाल्लारपनि । योत्तरराषचसानभवन्मुखावलोकनाभाचे मम कथ निर्वाह दवि परितार्थ । घनतुलमिलन 'तुल्याभरीषमाभ्याम्' इव- त्रासाहकप:यलेष लाशब्दप प्रतिषेधादा साहायचापिलाक्तयोगेऽपि तृतीया- ममास । वगन्तावारतम् ॥  इस्य विलापेऽप्यसनिहितायास्तस्या गृति निधिनोति-

समाणा जनकतनया किं न तिष्टेत मधं
हिंस्त्रै सार्न पैलु निहता रकासिता न पृथ्वी।
गोदापयाँ धुलिनविहति रामशून्या न कुर्या-
छुच्छ नकचरवंचलनात्सस्थिता सर्वथा सा ॥ ३९ ॥

 समाणेति । जनक्सा तनया जानझी। विशिष्ट पिजन्यखापरमसाध्यो । समाना वसनविता यदि । मह्यम् । अवन्तापिरहासहिपाय इति भार । नतिar हिमालमान नकारायन्ती न चोट लम् । पठिवेसर्थ । अतो ग प्राणराहतति । तितलिदि "प्रकाशनम्यार अयोग्य' इवात्मनेपदम् । राई ध्यानादिमिर्माता म् । मेलार-सि सत्वन्याष्ट्राविषानुजन्नुनि । 'शरारुघातको हिंस' इय मर । म नितः खल न हिलता सछ । कुरा । पृथ्वी भरकविका रुभिराहना में शक्ल र्थ । तथा चेन्द्र करिता भदेवेति ोप । तर्हि गोदावरीतीरे विर्त गावती विम्। तक्षाभूदापि न भवतीलार-गोदावयाम् । लक्षणया गोदावरीतीर दार्थ । 'गोदायर्यः' इति पानापा तस्या पुगिने सेक्यु विहति बिहारम् । 'तोयोचित पुतिन सका निस्तामयम्' इसमर । रामेण प्रियतनेन मया गया विरहिता राजी न चान लिदच्याच । बुकम् । प्रियतमविरधिविहारस्य पतित्रता- नामघमोवाशित भाव । दुता जानकी सर्वथा सर्वप्रकारेण । 'प्रकारवचने पान' । मकारकपनादाशलक्मक्षपादेतो संस्थिता नथ्य । युभम् । एतद्रि- चार मुगलमिसर्भ । 'सशा स्थिती व्यवस्थामा नारो' इति विध । भव बहुधा - सरिच निश्चमपर्यवगनयनान्निश्चान्त सबेहाल्भार । नन्दाकान्दा ॥

लोकान्तरप्रणयिन श्वशुर मगन्तु
मासाकारमतिरसय यदि प्रयासि।

किट विहाकी २ भून 'रवि पाठ ३ गोशक्यः' ने पाठ