पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
16
चम्पूरामायणम् ।


न तु पासवणेल । मेत्तु विदारभितु पुरषचापा नरशरीरे मिषिते मिलिटे भत एष विनरोऽयाअयंता विधजनालोणते बदाग पन्तविशेषाया रोपिमि कान्ति निविदादानि शुभ्राणि भुवनानि कुरिस्थर याय तसिमसिषे सिंदायरे रहमा बैंगन पद र विहिदादरम्। नरसिहरूपेणावती विसर्भ । दहशेने पुरेप समध । रक्तच याभागरते.--'भक्तप्रतिहापरिसाउनाय सर्वाग्मताभ्याक्षिविनाय । खेदव बोदलनापण स्तम्भावनिरातिराविरासी ।' अन पवित्र समापिविदार- णम्प पीजपासबन्धेऽपि तसब धोरतिशयोतिभेद ।।

नारायणाय नलिनायतलोवनाय
नानायशेपितमहापालिचमवाय ।
नानाचराचरविधायकजन्मदेश-
नाभीपुटाय पुरुषाय नम परम ॥१६॥

 नारायणायेति । परापणास 'परमात्मने। तहतम्-नरगण परीक्ष्य मादण्डमदरासमव' इति । यहा भरस्य सुधीले नरापि तलानि तान्यपने रंशन यम्य नारायण । तदुत्ताम्-'गावातही तत्त्वानि नाराणीति पियुषा । तस्य मान्यवन पूर्व रेन नारायन स्गत । ति । अगवा नारा मापोऽयन यस्य गी। 'अत एवाचि तस्मिन्धनदस्यायन गता । नारन्ता राष्ट्रमाणान नारा- या स्मृत । आपो नारा इति प्रोगा आपो रे पाव । तस्य दास्वयच पू तेन नारायः स्मृत । इलादिना । नारा इलाजानापिलारिया आपा बा दाभार । तस्मै गारायणाय । नलिनायतलेचाय पुण्डरीकविशालालाप। मामा नाममाणावशेपिनबोपववत महद्भविष्ट पलिवभव रोचदी सपा सेन तस्मै । काननाचतारे कति पादेलारभ्य ताकै निशिसवते दलथ । नाना बहुप्रसार घरा- चर स्पारगमात्मा जगन । 'चराचर स्पानगदि इति विश्व । तस्य विशनों निर्माता मया तरू जन्नदेशो जन्मस्थान नामीपुट' नाभीपयकोषा यख तर्स परम्ने पुरपाय परमपुरुषाय नम । 'शम शांत--' इलादिना ची । शया व श्रीमानयते-- 'नटोऽस्म्पद त्वतिर हेतुभूता नारायध पूस्थमाश्चमश्ययम् । यदामिनावददि- गोशालाविरासौचन एष लोन ॥ इगुप्तात्वात् । परन्ततिलकामाम् ॥  दति मणम्योस्थितानेसान्स्तुतिरधमुखरितहरिन्मुसान्दरिष्यप्रमुखा- नखिलानमयनरुणारणतामरसचिलासचोटेलोचनमरीचिसतानैरान- न्दयनरविन्दलोचन स्फुटमभाषत ।  इतीति । खुमारण प्रणम्म सुष्टाश पनाम फल्दोरियतानुसार पातारा- तिरबन्तारतरसोनम्ननिसिरितानि प्रतिध्वनि शान्गुसरीस्तान रिता दिशा मुपाने प्रदेग एन मुलानि पदनानि येषा तान्ह यप्रमुपानिदादीन् । 'जन्ग- मेवी दरिहय' इत्यमरः । एता पूर्वीचानसिगनमा शेषरानरुण्यामरुपाचरम् । असन्तलोहितमेसर्प । 'प्रतरे गुणवकास' इति विर्भाव । कर्मधारयदाता- 'अमरगगनरूपयारम 'पति पाठ मरीचिपादितचरपति पार