पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२००
चम्पूरामायणम्।


विज्ञाप्य मामपि समाह्वय सावित , सौमिविरेव भरते निदधातु राज्यम् ॥१०॥ लोकान्तरेति । है जानकि, लोकान्तरप्रमायिन वर्गस्थ पार पत्यु पित सारय मान्नु नमस्र्ट्सम् । 'उपसोइसनासेऽपि णोपदेशस्त्र' इति णत्वम् । माशं मचतुर्दावरसग्रत्मत्तया नियुत्तो य वालझामतिरोनम । दाधव कालमा पमिलवेत्यर्थ । तदानीं गानेन वर्षस्यावशिष्ट्यादिति भाव । 'अविलय कहि पाठे स्पष्टार्थ । प्रयानि यदि गच्छसि चेत् । यद्यपि परमपतिमतायातप मा पति मुत्ग्य परकाहर्मनमनुचितम्, वाघिवहारप्रणामौलमयेन गछति चेदिल तहि हे सादि पतिये। तो मद्विरह न महिन्यात भार । शदी सार्च पतिलता' इत्यभर । तर श्वशराव विशम्म निययियुक्ताह स्वातु न माजोगीति निवेद्य मामपि सगालयामारय । प्रवेश येत्यर्थ । विरामारणालानम् ' इश्मर । स्वदिनायनादात्मनोऽपि पिनाशी निश्चित शशी भाव । बहिं राज्यस्थ का गतिरिलाह- रानिनिलमण एव भरते राज्य निदधान निक्षिपनु । समानतत्परेण श्रीरा गेगह कर्तव्यताया निज इति भरत गदाशारितालनतत्पर साम्राज्येऽभिपेक्ष्यतीति माव । वसन्ततिलकारत्तम् ।। कवेर्वाक्यम्-

हत्य बिलप्य इपिता विपिने विचिन्व-
रामो न तत्र युतिमान्न र लक्ष्मणोऽपि ।
ताइग्यिधामपि कथा कथयन्वयाचा
चस्मीकाजन्ममुनिरेव कठोरचेवा ॥१॥

इत्थमिति । इत्यमन प्रसरेण विषय परिदेवन वा रामवन रास्मिन्चि- पिनेशरण्ये दयिता पणता सीता विचिन्व मृगमतिमाम्यवाणभूत् । रितु पीता दिशाभपतया विषादयोऽभूदिल । तया लक्ष्मपथ प्रतिमाह। भूदेवे- सर्थ । तो पर्यंता जत्लादिशि भाव । ने ताहशी विधा प्रकारे यस्पासाम् । इत्यमिति रतुः मोतु पारद मिलने । तयाभूनामपि मा श्रीरामविलापप्रकार- शाक्यप्रवन्ध स्ववाचा निनासोला तथपन्न धुनयन स्टोरता कठिनल- दय । निर्दय इति गावत् । वल्गीकाजन्म पर न तथोक । स बासौ मुनिश्च स एय बास्नीशिल प्रतिमानभूत् । सरहान दरनगतमहणाभिरामस तनवत श्रीरामस्प लागिपादवेलम्मागिअवविलापन्थाक्थनादनिरिणपिसत या रा एवाति धैर्यसपोभूपिलार्थ । पैलवचिहानागरमान स्पतिमलनिति भाव । इत्त पूर्ववत् ।। तंत पारभमाणमयाणान्माणानचष्टभ्य जलायुस्ततै इत क्रियमाण सीसान्वेषण सलक्ष्मण राममालक्षयन्नवोचत । 1.दभार छौते पाट 2.'त' प्रति पाठ 3.तस 'इखि फपिनाक्षि