पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०१
अरण्यकाण्डम् ।


 तत इति । गतदनन्तर प्रारभमाणमुरम्यमाण प्रयाण परलम्याना यतान् । चलाणालागिलयं । प्राणानटायुवरभ्य सम्भ्य । नित्येव । श्रीरानाय वार्दाश्थनायसिाते भाव । तता प्रदेशेषु नियमापसीता वेषणम् । नीलामयिष्य-

कामरूप । रमण समिनिसहित रामनाल्क्षयपश्यपेवनवौचत उक्तवान् । नूनो

कोही लार बत्र उन्' इस्युमागने गुग ॥ किनिलमोचतेसत शाह- भायुप्मन'मा सद्गविक्षतपक्षति क्षितितले निक्षिप्य क्षिमेमपजहार मैथिली रावण इति ॥ आयुधित्ति । हे आयुष्मन् । प्रशसा गनुप् । समाहिताचरणतत्सर- त्या सालनीपज । साविक्षतपम्पत्ति चन्दासविलितपलदलम् । 'खी पक्षति पक्षनरम्' दलमर । मा क्षिहितले निक्षिप्य । परिश्रा त मा पक्षविन्छेदपूर्वक भूभी पातमिचेल राय शिष हुन मैथिली जानकीनपञ्चहारापरतवान् इलाबोच सेति पूर्वेण सबष । उषा च रामायणम्-'परिश्त्रातल मे पनी छित्त्वा सोन राका । संतागादार वटीमुपपार विहायसम् ॥ इति । न कि दात तनाइ-

स्वयमपि शरमशस्वीकृता महीना
साहदि गतिमाप्त सहतायुजटायु ॥
नयनसलिलसिन रामहस्तेन द
दशरथदुरयापमाप वापमम् ॥१२॥

स्वयमिति । जहाा सपद सब एव । श्रीरामग्य पीपरपवासावधन तमय एवर्षे । सहतायुवकावित सन् । सबमपि पारमनेण मुनिना साम्टा प्रासा भाहीनामभताम् । साववामिलय । नारी बन्ट स्पानमयास माप्त सन् । निजभाग्योदयेन परलमा पस्प रागम्य दिव्यावर विशहराधा- त्वराचहरभरवन्मुक्त सनिसर्थ । नयन्मलितमिश वामोदकामषितम् । पित- रापिलेन दस पिचोदनापदिति भाव । रामहरीन पत्त दशरथस्य दरवाप दुर्लभम् । पापानियादिति भार । गेवाप पितृतर्पणमबन्धि । 'पित्यान निवार स्वार इखमर । पान्न पान । पितुने विशेष तरी पदेहि समझपारेल । उजच रामायणे-'नो गोदावरी नाना नदी नरबरामनी । उपर चस्तुतसे सतनाय दाभो ॥' इति । ननु तिरश्वा वर्नाना काराबहिरापासनईलाचीत्त- महोगबेन स्यनस्य मुन्जियुकचामेति चेन । 'मया समनुशात पावती दिमाहि' इति बारामायणोक्तत्वाइस्लेवास्य मूछि । ताछ शुसिंहपुराणे- "मस्ते रण यसात्वा प्राप्त रिजोगम । बमम्याम प्रसादेन विलोकमया:- प्सति ॥' इति । 'मुपीवो हनुमानमो नदो रनो कीप' इति मुचमप्यपरिंग- नजानुषो सचिम्माप्ति देखवगम्बन इसपरम्यते । मालिनीतम् ॥ 'चिपट दारी पार १८ च