पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०२
धम्पूपमायणम् ।


  भय दक्षिष्पारण्यानीं प्रति प्रस्थिते काकुटखे राक्षसी काचियोमु सीनाम सौमित्रिमभिभूय तदीयेन शस्त्रेण शूर्पणयासिद्धिमभजत ।।

अथेति । अथ जटायुमुक्तापनन्तरम् । माकुल्य श्रीरामे । महदरम्ममरण्यानी 'नहारश्यमरम्यानी इत्यमर । "इन्यवरग- इलादिना दीप् । अनुगानमय दक्षिण दक्षिणदिगवस्थिता । सारमानी । ता प्रति पस्थित पीचे ती । उटमा तारेगदम्बितेन राबोन सीताहरणस्वत्पादित भव । जी मुलीनामानोमुखीविनादा प्रीझ काचिदावरी जमिनि लक्ष्मणमभिभूय 'एहि रस्थावहे इलुवा 'रान्धरम्चिनल्दमणाम इलायुरूपयरेणाक्षिप्त तीन सौमिति सन्निा पेण राजेन वर्षचताया रावणभनिग्या का विनिर्मुसभामनिमतितार। रपी सिद्धिलिवेि निदर्शना । अल्मत प्राप । मर्पलेप लारणचानकतरर्णनासपा यभूध । उपलबचमेतत् । वित्तस्तना र बभूव । प्रथा चोक श्रीरामायण- 'एपबुतस्तु सुषित सामुद्यम्य ररूण | सपनारो सानो तथ्या विचरता ऐइन । इन

तेत. क्रौञ्चारण्यसरण्या प्रपाताबेतौ मह स्टूलशिरस शापा कोगपता मास पनगपतिभोगीपणाभ्या भूजाभ्या वयाध यथार्थ नामा कवन्ध ॥

तत इति । ततोऽयोमुसीम्नासिशसन छैदागन्तरम् । कोजारण्यास सरण गांगण । 'वन वर्म मार्गापवाग पदी चति । सरापि' इमर । मन तुतीयोपपत्तिार याता । प्रयाती अश्रिताव रामरताचे कर्म । स्थूलशिरस सजानी मापेश्वषिरस शापात्लोणपटा राक्षसद प्रपञ्च प्रामो यथाथनामा र बगमिधान पायो राक्षस रज गवत उगवरस्य भोग कायपणान्न मयाराभ्या शुभ्या प्रवध। राधेल । वस्तुतस्तु श्रीराम साभादिष्णो पाराविरहामणल शेषावताराच वयोनाय याभो न टु मजनुश्चेति साप मितु पशगपरिमोगनीपणाभ्यमिति भुवाविशेषणमुफसिलगुसपेयम् । काय इशा बिरबलमण का शिएमो अधोऽस्वासोति पन्ध इति विग्रह 1 अपमभक- चिरमिवर्ष । 'परम सादे प्रचारशूधकोवरम्', 'एपोऽली नियायुपमि- धनुर्धरेवरम् दवि विद्यामरो । प्रकृतेऽपी गजाभिषाताहक्षोविभुनाशिरस्टया बघत्माययाधनामत्वमखेति गोल । तथा च रामायणे रश्मश प्रविका क्या- यम्-'पुरासन महावाही महाबलपरारम । समासीनसाचिन्व्य लिए लोरे मथुतम् । नत स्थूलंशिरा नाम महर्षि कृपिलो गया। दिगिन्यविधि बन्द स्पेणानेन धपित ॥ तेनाइल इयर भोरवाभिमाथिना: एतथेच मुशन ते समातिगतिम् ॥ दनोपादिदम्प प्रायगेज रणजिरे ।। इति ।। 'मति इति नास्ति रचिन् र बि घाट