पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०३
अरण्यकाण्डम् ।


 तवनन्तरमन श्रुपाचेपु राक्षसीनत्रेषु संदोत्पादिततरचारिभ्या राम- लक्ष्मणयोस्तरवारिभ्या करन्धगायुगलं कदलीटावमलूयत ॥

 तदनन्तरमिति । तदनन्तर निरोधानन्तरम् । बनधुपाषेप्यायपोग्येषु । जनमदिवा पदापि दोपहलमावादनाभातायुग चेपियर्थ । 'योग्यभाज- ममी पानम् इवमर । राक्षसनेषु पक्षसाइनानयने । सदा सर्वदो पावितव- राण्यानियेतादिवानि । “विनचनविगञ्य- इत्याविना तरणलय । टानि बारीणि बाप्पोदवनि याभ्या ता ताभ्याम् । राक्षदखिनैन शोरोपायरचाचिरन्ताराक्षसी- नैनारीपादाभ्यामेत्यर्थे । रान्लशाययोखरवारिभ्या खराभ्याम् । 'तरवारिम- लाप बालोदोमको रामा' इलमर । पयन्यपाहुयुग पदयनिय बला करती लावमलयन अग्ज्यित । बदलीकाण्डमिवानायासेनाराज्यतेल । 'क्दलीयवाद इबरपाय । 'उपनाने कमणि' इति पनुप्रलय । 'पादिपु यथाविष्यनुप्रयोग' इति लजोडनुप्रयोग । निधपिता धारामलक्षागा निवासिभ्या कवन्यस्य दक्षिणसह लिच्छिरियर्थ । अन परणयोरी तरवार्यों कर्तव्यपान योरखण्डितत्वापोदनाघम् । तथा च समायणम्--'दझिपो दक्षिय बाहुनसकमधिना तत । चिच्छेद रामो बेगेन सय वीरस्त पण ॥'ति ।

तदनु दनुकरन्नावरार्थिती तो
गिरितटभुवि देव देहतुस्तख भीमम् ।
अकथयन् य शापारायतुष्ट स राम
तपसतनयमैच्या मैथिली प्रामुद्दीति ॥ १३ ॥

 तदन्विनि । तदनु बाहुन्डेशनन्तर योद्धा वाहनु से चायाँ क्यन्त्रत विशेषालाग । यहा दरियस पूर्वनाम । तथा श्रीरामायणेरमाण-'एच मुपस्नु रामेण वाक्य दनुरनुत्तमम् इति । 'दन्द्रो सशदात्तत्वेन प्रभाष ते महा- मन 'दति रावरा प्रति मानम ।। दमा 'दनुर्नाम लिपुन शापादाभसना गत' इनि किष्किन्धाया घोक्त वात् दावा दानामा मानी मनाश दनुवन्ध इति शाक्पार्थिवादिल्यान्म-मनपदी समाम । गारगर्षियादिरातिगत । रोन धनुस्मन्धेनाइरादारापिटी । मीन चरोपदेश्याम युराभ्या मनोऽसिना' इति याचिन दा रामलक्ष्मी गिरिराइभुदि गिरिप्रदरनि । निरिंगदरमामा पावर पिसमजंतु' दवि रामारा । मीन भपकर तम्य कायस्य येड करेगर बर्मस्यीवातु । 'दह गन्मावरण' इति वादोटिए । 'अन एक्हल्नमादशादि- टि' इत्येवाभ्यासपी । अब दानानन्तरम् । शापापायेन मुनिभ्युजापान तुप्रयोग गत् मन् । श्ययो राम प्रसस्पदवोचा । स्मेिति । नतमयन म्या सुभीनदेन मैथिली सीत्त प्रानुहि भिखेति । च धारागावणे-'भूपता राम वश्यामि सुमीनो नाम बानर' इसारम्य 'स ते सहारे मन च नीताथा परिमार्गा' १ 'पदोपरामिषारया दरवारिम्पा रामलकापौ' इट पाठ २' रावलल पी पाठ .