पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०४
चम्पूरामायणम्।


इस तेन । मैलन नाक्षणामित्वान 'गुणवचन- इलादिना प्यम्पलय । "पिहोरा- दिभरक्ष' इति चौर । रा च 'मरदार रिच वान पित्यगदेव सिंदे मातामहशब्दस गौरादिपाठेनानिय शापनल्पा । अत एकह वामन -"ज पिवरणादीका पालम इति । श्रीनपुसम्योगाँवाययो प्यऋचिव बुम् । सचिलमौपिती - मैन्य चुनागुताहत ॥' इत्यनर । मालिनीयम् ।।

 तमिप्यमकमार्गमुपदिश्य स्थगै गते मतहाधमनासिन्या त स्विन्या शवर्या कृता सपयों परिगृह्य रामस्तदनुझया मनोविविध बिहगाजितं गगगणविरपामनोहर गहनपदमयमाहा व्याकोशपुरे शयपरिचयकषायैर्वनदेवतालतादोलानुकुलै फूलायतलीलापरवशम शाबल्लभमदाम्बुम्मिभि नम्बरारातिशरधिसइशटरछसहकारशि खरबिसरदासवासारशीकरोखरच विधलतालासिकावास्योपवेशदे शिकायमान कायमानसमानाभोगलतागृहफेखिदुधालुब्धकपुरधीक्षि पिलधम्मिल्लमल्लिकामन्धमासमल्लिकाक्षपक्षविश्वभक्षोदीभूतपाय पाथेयस्लटयनपयनैरनुकम्प्यमान पम्पामभवत् ।।

ति श्रीमद्विदर्भराजविरचिते धम्पूरामायणे
श्रीमदरण्यापष्ट समासः ॥

 तस्मिन्निति । तसिकन्धे यमूरमार्ग सुत्रीयाधिसिन्ध्याग यमन घामापदिश्य निवेश स्वनं गते सति मताप महपरा भने वसति सामील्येने मत काभगवालिया। 'तान्छौ ये गी' तपस्ति नतोपचास दिलोनिया । 'अन्स. याचाजो मिनि' इति विनिमन्त्रण । मो शवरबिया मता शिष्यया करा चिटिरफरमण्या इतर विहिना सपथीमा पाचादिस्पपूनाम् । 'पूना गमस्यापचित्रि सपाहणा सम्' इत्यभर । राम गरिन्य खीरल। निरन्तरगतिपरतन्त्रावा छवपरित दिएचिरण्या अपि पूजाया महामना मफलसलस भी रामस्य प्रज्ञाश दिति भान । ततस्तदनुस्मा शम्या शब! दियोगेन मनोझानि मनोहराणि विनि मान्यनेमामाराम विहगजितानि शुनसारिकादिपरितानि यलिनत्तमोक्त मुग गणाना हरिपचमरदुरिमूगयाना बिहरन सरसुचारेण मनोहर दयानंद गहनपइमरण्यश्थानमत्रत्य प्रपिश्त । अब मारोगाशेशवपरिचपेन सफरमर परिशीलने क्या रम्पत्रपन्ने । 'प्रपुछतासापुरम्यानोशविला ' 'सह सान कमल पातपन पुत्रम्' इति चामर । 'रागदप्ये पापोडी नि सौरमे रसे' इति यादव । बनवताना या दादाला तालपङ्गोठिमावासाम भूलेरनुगुण । सपयन बिनय तत्तलमाद इतु नादिवि भाव । फूले पम्पारोधस्पा घटीजपरवर अविछि जकीदापरतना । तिवदन्तपहारस्पष्यापारतत्पर रदाविन्दा विनाति र २'राम परिगृन रति पाठ ३ नोवर्जित ने मग ' इनि पाठ ४ सिरइति पाठ 'सात पाठ