पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०५
अरण्यकाण्डम् ।


इत्वष 1 ये गाना करिणीना कमा मामताजास्तपा कदाम्बु दानोदक गुम्बम्प- चरनन्तीने पोके । मदगन्धसम्भवन्धुरेरिल्थ । वशा स्त्री परिणी बघ्या' इत्य- नर । राम्बरायतितरविदयानि पयागतनारसरूपाणीत्युपना । यानि तटरहस- अवारशिवराणि वाररहातमोरगरसामग्रमजयं । अत्र वितरशब्देन उद्त्तमार्यों नयन्ते । 'शिखर शेलवानियापुरुस्कोटिषु' इति पिच । तेनो विरार-सरा- मानो य आयवसाये परन्दधारासपालतम्य शीकरण पर शेखरा अवतसा वेग तम्तयो । मान्दबारम्इविन्मुसदोहान्दरिल । “आप्नभूतो रसालोऽसी सारोऽतिसौरभ', 'झीरोऽम्बुवा रसाइले चामर । लिबिघा नानाप- कार लता मकिगाल्खादिसपकाया एन लसिका नर्तनम उति रकम् । नासा लस्पोवरेने नाम किसमिक्ष पेरित गुरप इदाचरन्तो देविकायमानास्त । काटाविद्याचार्या इन दासा नर्तनप्रवर्तरित्यर्थे । आन्गरसमजन्तास शानणा- देश । अत्र विचिजन्याचन्न मारताना देवात्रमानवीरीक्षणादियानिनिना जादीखापोटोदा । 'नर्तवीलसिरे सगे', 'ताण्डव नटन नासा सास्य नस्य च गर्वने" रवि चामर । काय मिन यान प्रमाण यन्त्र सकायमानोऽक्षणादो माम्भामिनिमित- गुरुपदापोन्हत मपविशेषसल्लमानमालाइरा सभोगो विस्तारो येपा तेपु हतारहे। स्ताविज्ञानमयनिषेराचेपु चर्दिछन्धागा बीटाधूना लुब्धकाधीगा पुलिम्दान्द- --रोणा ये विविधमिग विलयभारालेघु या महाप याममामि टासा "गधेन सोरभ्य। गास परिपूर्न । कसरी पेशदेशोऽय धम्मिा सुरक्षा प्रया' इसमर । 'मोतु पानगयो ' इति रलमारकाम् । मजिबाधा मलिनचल- भरला हरविशेष । 'रानहारन ते च चरणलोहिय सिता । मनिनगजिकक्षा' बमर । तेषा पमपिकोनेपा गरदमिकातेन झोपीभूत चू भूतम् । नीहाराकारेण गाडीसमिस । ताहरा रत्पाभ उदर तदेव पात्र क्वल मेपा है । तत्सबल- हरित्वयं । 'वन्धन्दन पत्र' इमर । 'शौरीभूतम्' इल्मन अतौद बोद मायगानीस्त क्षीभूत इति सिमर । अभूततद्भाचे च्चि । 'कुगनिम्नास्य इति रामान । पायनिलन पाय सात प्राधेयम् । ' पविरातिस्पतेरचि दन्म-उप । रखमान्यसौरभ्यसपनलवनपरनेचौरकान्तारमारतैरकम्प्यमानी दो- पगार सा । विरहिणा गदनोद्दीपस्यादिवि भाय । पानाम पुष्वस्तिमभगत । र प्रापेस ॥

 इति श्रीगपरायोनीवाम्दमानरोन्दीवरसदोहामन्दान वागामिवान्दलरघुनन्दन- पारणारविन्दमरन्दास्वादनान्दरितसारस्वने नाखतप प्रचालिमाटमपवळेश्वर- शापिकृत्यमहामुनिगोनातसय पचन, लय सुधापारावारपारिजातस अन्नन्त पवतारा- सरस्वादामुननिसिविधासारसर्वशसार्चभौमम्म कोण्डौषण्डिायण तनूजेन जामियाबगभरवानरसूधाररेन धारामचन् धेन्देषा निरनिताया पूरामायणन्या- रसाया मरिचमर्पित्रासमार थायरप्याड रामार ॥ रामचन्त्रारचिता रामचन्द्रपापिता मारण्यकाण्डन्याचाऽमौ पूर्णा मभूपिकाभिधा ।