पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०६
चम्पूरामायणम् ।


किष्किन्धाकाण्डम्

अब लिक्विापारयो च्याल्पायते-

सता सता बुद्धिमिव प्रसन्ना पम्प त्रियोगाचरजातकम्प । विलोकयल्लोकनिविपकीर्तिराति रघूणा प्रवर अपेदे ॥१॥

स तामिति । स निराधसराजशिरोदूपणक्य यादीनामयासहरणेन प्रसि मरानमयुक्ता । अत एव लेकनिविष्टकीर्तिजगद्विख्यातयश सपही रपूणा प्र गायक सता साचूना बुद्धि चित्तत्तिनिष पनामा निर्मलाम् । एकत्र खाना ज्यादम्पन रागानुपदा वाचति भाव । ता चिरीपितरावणश्योपशोगिसप्रावधि- पंगासम्यमासमीपवर्तिनी पम्पा मिलोस पश्यन् । अत एव वयोगेन साताविरह शोनातिधवेन यो दर सत्यप । शन्दयक्षोभ पनि यावर । तेन जान नपत्र कम्पो गानवेपथुर्यस्य रासोक सन् । माति मदनपीडा स्पेदे प्राप । तस्या परागतोऽपि विरहिणामुद्दोपकावात्पराग ध्यागनुबनवेल । 'आर्ति पीग अ. पोयो' दलमर । अन बुद्धिमिवेलेन पदम् । इवेन राह निलसमागो निभान लेप । 'पूर्वपदातिवरत्व इति वक्तव्यान् । अत एव समासंग जप्ती पमा । गनुपजाति । अनादी "स हा परिका गत्वा पोत्पलयपाइलाम राम समितिसहितौ बिरलापालेन्दिय ॥ इति श्रीरामायविमिन्धाराड, पबादिमपदप्रयोगेश चातुर्य क्षति कम्नेिजस्व म् ।।

ततस्तस्यासपने नानानोकहनिवहपरिष्कृते निभृतेतरभ्रमणप भूतदातयभूमयविपश्चीसमुचितपश्चमाश्चिता सतताकृश्चितपञ्चः रशरासनयश्चितपधिकजनसचारपश्चा समदचञ्चलनचरीस्कुल चकितमाधवी माधवी भूतिरदम्भत ।।

सत इति । स्तम्तदननार नानाविधानामनोरहाना चूतचाम्पेयाचितविशेगा निवहेन लिम्बन परिष्टने भूषिते । 'सपरिम्यानरोग भूषणे' इति सुगम तस्या पम्पायास्तटवने परिसरवर्तिराने नितेतरमकिनृतमतिपत मणमा स्यप्रयुक्तपत्रमा यम्प तथोको य परभूतवात पिकनिकर । 'चननिय पर बोरिक पिक इलपि' इयर । तस्य चचूमची नोटीरूप असून्दन वाठोड परवे। नव साविमोनाव 'नवनोटिसमें लियाम्' इत्यमर भूप्ये मपट 'स्त्रिया पुवन्-' इत्यादिना पुषसार । तास था विपश्ची श्रीणर । "विपदा वन वीणा' इति वायसी । कोणा तु वकी। विपनी इसनरश्च । तम्या संगत मुरमिता समुत्पन्ना ये पचनारचा सरमिशेषा । "पिन जति पदमम्' इस धाना । रश्चिता गनोज्ञा ! 'सच्चे पूजामाम्' इत्तीडागन । तया सतत निरनी १' परिभ्रमण" इति पाठ २'शरासनारामारयधिनसचरपमिकपणा पनि पाठ