पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०७
किष्किन्धाकाण्डम् ।


नानन मसपाना नवनमेत पवारसमस मन्मनाक स्तेन वाधनो निवा- रित पधिकतनाना निरहिना माचार सन्चो यातायातप्रचारो यन्का सा । लथा प्रमद मरम्हलामा प्रमत्त पनवरीवर प्रेग्न्दनिउरुम्ब न कुदिना वडंबन्तृता ! विनिता इस तरोनि-' इति यन्ताम्मी 1 मारभ्योऽतिमुफलमा अम्या रो। 'इन्दिन्दिरक्षधरीले रोलम्दो चम्भरश्वम', 'साक्षात पुण्ड्रा याता- उन्धी मानवी लता' इति नामर । यता मोसन्दारयेय मानी। 'मधुरमन्ते चेनन ति विश्च । स्यम् सर । 'टिशाणा सादिना डा । मृति सपत् चदम्भनोम्भितानी । 'भृतिभस्सान वादि इत्यमर !

यत्र कान्तनियुकाना युक्तानामपि सुभ्रुवाम् ।
दोगकम वितन्वन्ति मनाति च वपि च ॥२॥

 योति । या यस्मिन्वसन्तगन्ये कान्त घिरनवियुक्ताना पान्तबुदानामपि मुपवा रीना ममा हदयान च वापि शरीराणि च दोगकर्म दोल्पाला वितन्दन्ति कुर्वन्ति । विरहिणा नाशि ब्रिपत्रिपोगनया दोलायमानानि भवन्ति। प्रियतानाना वपूपि तु बनम्तोन्स प्रिय मात्र दोल्ल्म लाभातामवेत्नमनित- मुलमजुभातील) । अन एव यथानकवालमापरनामा क्यासरसाल्वार । जथा मनगा वापा पयतया प्रकृतानामेय दोगमभिनयनाटिपार पभरापानीप- 5सम्म बन्दनानपा नेपलमागेचा नुवयोगिठेष चोपालदारेशाग समीपते ॥

करतलेरैफच्चायमथेशगैरपचप च धनेषु जनेषु च।
मुमनसो मनसामपि यहिने विरचयन्ति विल्लनिसोचना ३

 फरतरिति । यदिन । यम्य बन तल दिनेबित्रम । पिलपिलोचनाव- भलक्ष्य करत नाहगतशाग्नेप्यान्यनेषु । मुनमा पुपातम् । 'निम सुम- नरा पुष्पम्' हलमर । अमचीयत्व सपाय एदनम् । उपमहन् । अमेव वाक्यारम्ने । ईभयभिचपु ननम् । अपच्चीया इसापचयपहारम् । आकर्ष- पामेति यावत् । 'अपहा (स्पदय' सार । विरहित वितन्त। जकार पूरवदुलेगा। छुनविलम्बित गन् । 'निगम्बनमाह नभा भरा पति जगात् ।।  तस्मिन्नसमशरसमरममये पम्गा समयां पर्यटन्पयाकुल हदयो हद्यमिता हृदि रक्षयलक्ष्मणमिदमभाषत ॥  सलिनिति । तलिजमगरम्मरम्नये पञ्चापरणारे । वसन्तसनय दबर्ष । पम्पा समया पम्पामा रामारे। 'ममानिकपा-मम्द सगीप्पेऽप्यपये 'मा पनि इहायुर । चिन्ति पारित गमयागेकपाशानियोगमणि दृश्य इति हिताय । पर्यटन सत्ररन् । पयोहरो प्याफुलान्त करत धारामा पादयिता सौदा ददि भयजिरतरभावना इवे बिखेरनन् । लक्ष्म मवादानेन प्रकारे- णाभापतानोचन । 'राचाय पनि बनना इति पा.