पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०८
चम्पूरामायणम् ।


स्मारमेवाह-

नाघी सिद्धौषधिरिव हिसा कैलिकाले वयस्या
पत्नी तापजनसमये क्षनियाण्येव युद्धे ।
शिप्या देवद्भिजपितृसमाराधने यन्धुपों
सीता सा मे शिशिरितमहाकानने का न जाता ॥४॥

 आधाविति । अन पत्तदोनियरब पारवाश्ये तन्छब्दस दिनानचाद्य धब्दोऽध्याहार्य । या सीता में समाधी मागसव्यधामा सताम् । 'पुस्थाषिर्मा- गची व्यथा' इजमर । आधिमन सन्चन्दपासरामयो परखे। सही पश्चिारित रामाविन्याचीपनिविक्षेत्र छ । हिता पक्ष्या । असोयरीधर । शवासिकोप चारावरणहितोपदेगदिशाधि निरस्य तजनितव्याचेरपि नियनसत्यादिनि माय । तक ज्ञानवानिष्ने भावना व्यायनतन द्रव्यनन्नयभकर्म । किन्सनादिशा- सोफर्नस्यन्ति सप वैलिल तर ॥ इति । शेतिकारीगतमये जनम्या स्त्री 1 सनपाबिनीलधं । 'असिसी क्यस्या च' इलामर । तथा भाडामये पेवासा वाहनायाद्यप्तिनवा यजनसमये इबिराविल्यानपूजा । ता लमि- मये युगे' इखमर । गान्दो प्यार जातो वान्काम्दै मवेतामिनेचस इसत्र। पानी सहपमिणी । पन्युरनया यह नग्धत दाते प्रति सिट पक्षी पाणि गृहीतः च द्वितीका सरचार्जणी' इत्तमर । युद्ध सवियाप्या अभियोगवंद। भाजयुक्तपपिदातपर पेसर्थ । पलानाधुपदेशब्यबन्दोग्योचकार ।' सनियाभ्यो चर्ति साधे सीर । आगागमन । तथा देगानापियवान्नाम्, दिजाना बतिष्ठादिवानानाम, पिश दारधामन्यादीना च समाराधने पूनादा विपये प्तिा सरोबासिनी । गयभानप्रदापूरचितोपररणत्परेलयं । मान्वेगासिनो शिष्ये' इसनर 1 तथा आवागरनुपीया नसा वध प्रियद। हितोपायोपदेशाविना तन्निरचननिपुणेल । नागेत सर्वनापन्यते । साखीला मे मम विनिरित वसाहवर्येण पूर्व शिशिरीन यम्माकानन महारण रासिन्य न गाता अपि नाइन् । आध्यादिपु पूर्व दत्तशानुन तथा तम्म भावा, इदानी तसिन्महारण्ये म कापि जावंत महात्मापनमित्व । गुण भणगरिमा सीताया मिरहे म मम निचाह इनि भाव । चिसोपंधिरिमेन्युपम सपा । अन सामिसनो सराष्ट्रि । मन्दाकान्तावृत्तम् ॥

मलयगिरिचरोऽयं मन्मपाधोरणाशा-
मयिसपधिकवर्गो मास्तन्यौलस्ती।
विरचयति मदीये त्यसौरभ्यमान्द्यै-
निनिधमदसमृद्धो मानसे वनलीशम् ॥ ५॥

'मा प्रति माह "भादविध 'एणि पाठ , सब समीचीन इति की