पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०८
चम्पूरामायणम् ।

किष्किन्धाकाण्डम् । मलयेति। मलमगिरिचगे मरदाचरपटी। एम्न दाक्षिणसम्बादन्यत्र तदन- घचानते भाव । ट्दुकम्-'हिमलिंगष्यमलया गयाना प्रभवा नगा' इति । तथा मन्याय एवापौरपो रशिपनमन्गा नियोगेन मनिनो ब्यालिलो मर्दि- -म पधिकवर्ग पान्धनिवहो येन रा तयोः । स्त्रोद्दीपरत्वादम्पन निगराया- चेति भाव । 'धोरणा इत्तिपत्रा हस्त्यारोहा नियादिन' इत्यमरः । अयं नवस- मानो मारत एवं व्यालहस्ती दुगा । 'पारो हुटगजे सपे' इसभिधानात् । व्यालयादैन स्विप्नसाती पुस्तियश परिकल्गक क्तसाविध द्रष्टव्यम् । क्षेव- सौरम्यमान्दात्रिविधानसरो को मदो कानौर परमहरनहनुभूतदया सहर मापून सन् । मेलादिगुणनितयर मदोन्मत इस५ । मईये भानसे घाम- तीलामुलात िरिचयति तनोति । अत्यन्त ईकरापादनवेदनोत्पादनेन गन्मनो- विदारण करोतीबर्थ । 'उत्पातलि रानाप्रमाडा निगद्यते' हाच शब्यापपवे । रलिपानबर चपनीयामा । तस्य तु पुनसघोरणाशतत्व दुष्ठव निषि धमर- सगाव व यदि तदा दिम चयनित माय । मारते शखादिगुगवान कविन- मायसिद्धलादेवि नव्यम् । अर मारत मारहस्तिवमानन्म साचोराएपण गम्यत इलेकदेशवान सापयन पम् 1 मालिनीरत्तम् ॥

 ततो तुसार,निरहकृतानुभावं कृशानुभाष भावलक्षणविचक्षण लक्ष्मणवचनघार्यमाणवे राजवमनत नुग्नीगो विलोक्य वादिय- हितापसधिया सूरमपससर्प ॥


 तत इति । ततो कीपणानन्तर दु मह स्रोइनायो यो विरहायानोग्य नलस्य भानगडा । स्थासर च पादत् । तेन पृत शाणोऽनुमार गागाचे चिन्न- खाएम्ब यस त त मोहम् । 'एमा पारकोऽनल ' इत्यगर 1 सनुनतो मापोऽनु- भाप इति घनतेन प्रादिसनारख । न नूपरागद्धप्रलय 1 "घिणीभुषोश्नपत' दत्यनुपागाइतेपाबधानात् । अत एव मशिनायान-प्रभावो संज्ञा प्रो गाव इति प्रदिशनाने इति मोबारिहारो। भावानुमान सामागनुराधानम् । पुन प्रतिप्रापणमिति माया । केन्द । तेन बिच नमानि नियुगानि सदमणरच नानि तापमाण धारणनिपपीन्द्रियमाण पत्र वित्तम् येन त तपोकम् । 'सस्तन्त्र राम भर ते मानुष पुरुषर्षभ । नेदृशाना मामा भानफल्ममगाम् ॥ दाँत श्रीरामाणे रस्मोचारचना गम्वतधैर्यविस 1 "भाव सत्तासभावाभिमाय- घटानन इसमर । राष्व श्रीराममयन पुरोमाने सुमेलो विलोम एप बाहिना प्रहिनो मालशेरशानाय पिनो योऽपनों गूइचार च इति पिया। तहान्वयत्र । 'अपसपर सा । चरण पुरुप 'जमर । गुटरमतिनि- प्रदृष्टम् , अपयसर्पमय यान् । पूर्वाचिटिनस्थल परियन्य स्थलन्सर उगने ॥ १ स्वर ति पाठ' 'भावन' इति गति काँचा ३' मन्तिहना' दिपार