पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
17
बाला -1


सुपो दर । सरग्यतानरस पद्य तय दिलासोर । तपरिक्षा महामाग्य- लक्षणसपन्दम्याच रक्षान्द्रनयनन्वादित भाय । तदुक्त चामुद्रिकशाने-'पानिपादतरे र नेनान्ती नखातशा ताजिट्टापरन्छ । सारत गुखी भवेत् ।' इति । लोसनमदी-सलामतभापरम्परागिराबन्दर चोषयन् । अरनिन्दलोचनो विषु । अविन्दग्रहण दृष्टीना मुसानमालगन्दयोतनाथम् । स्फुट व्यस्मभापताबोरत् ॥

अपि कुशल्ममा स्वागत साप्रत व
शमितदनुजदम्भा मिनु दम्भोलिकेलि ।
अपि भिषणमनीपानिमिता नीतिमागा-
स्त्रिदशनगरपोगक्षेमकृत्ये क्षमन्ते ॥७॥

 अपीति । है जाना इन्द्राटिका, जो मुमा कुशरमपि शेम रिम् । 'जुगल केममात्र याम्' इत्वमर । अपिश द प्रो। क्या व मापनमिदाना गोभनमागन सायत सवागनन किम् । करीरिक । दम्मोनियमावलमिलान गनिनो विद्र- रित यनुनाना दानााना दम्भ पोषाने या मा तमोक्ता किनु । विष्षम्तानका किमिम । ता धिपम्प वृहसतमनीपमा बुद्यः निमिता रनि । 'हस्पति मुराचायाँ गौणविधिपमा गुर 'दलनर 1 मीनिमाा नीतिमार्गपद्धतयस्त्रिदायर स्पामरावत्या मोगमन्ये सरवगमणि बमन्तेऽपि मर्धा भवन्ति हिन् । पूर्वक 'दपि प्रश। महोत्सवच प्रशासभाबनान्पमि' इलन्र । अलबरामी नौग, लब्धम्य परिपालन प्रेममति सि । मानिीत । इलपि पाठ । निगादनायव ॥  पर्व भगवत कुशलानुयोगपुर सरीमनृतासारसरसा सरसतीमा कपर्य सपूर्णमनोरयाना सुमनसा ससत् पुसे परस्मै विशापयामास ।  एवमिति । एवमुत्रमारेण मसानुयोगहर मरी उत्तराधिकाम् । 'पुरी अपना खत इंति टन्द्रलय । दिस्यान्टाप् । "सोनुनौग पृच्छा च इखनर । अनुतासारणामृतधारासमानेन सरसा रचिराम् । 'धारासपात आमार ' दलानर । गगवत "ऐवल समग्रल्म पमंस वाल दिय । शानराम्पोद्यापि पणा बना भनो मन बक्कलपणपश्वयंपस लिने सरस्वतः घाणीनाकर्ण श्रन्या रामचोरथाना 'यार्थ परमारताच्ददेव भगवानपि पृष्वान । मनोऽस्मना जारा- प्रायमेव' इति परिपूर्णवान्छिताना सुमनसा सलन् सभा । 'सुन्न । पुष्पमाल्यो ती देवयुधो पुमान्' इति नबन्दी । 'समासामेतिसंगर' लमर । परल पुते परमपुरुषार दिलवे विपापयामारा विज्ञापितश्ता ।।  किनिति विज्ञापन मानेवः आह-

देष, कथमकुशलमाविर्भवेता कृतावलम्बानामसारम् ।
देवेति । । दैव यौटमान सामन्, भवता महामना न्नाबरम्पानाम् । मुच

दीनानानिलथ । अस्माकमालमशुभ घमाविर्भवेद्यत । मानिर्भवेदेवेलर्थ ।।