पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१०
चिम्पूरामायणम् ।


 स तु समन्य मन्निमिस्तयोराशयमजिगमिषु प्रमानात्मज माहिणोत् ।।

 स इति । स तु सोऽपि मुनीच । पागुण्यचितन गन स एपामतः। मन्त्रिणः । तरमात्यै सह । 'मन्त्री धीसचिवोमास' इलामर । अत्र सहादिशब्द, प्रयोगेऽपि तदनम्हताना 'सुद्धो यूना' इति ज्ञापनीत्तृतीया । समक्ष्य राम्यमित्रा तसे रामलमणमौरतलायमगिमायमन जिगागपुरवगन्तुमिछु । जिज्ञासु सखिद अवबोहमें सचन्ताहुपायरमगामज पचमानतनय हनूमन्त पाहिपोषितशन तसमीपमिति शेप । तखच महाबुझिसपनत्वेन छूले प्रेषणीयतामिति भार ॥  शोऽपि आराम प्रति जगामेजार-

तपनपवनयोर्य. प्राप्तवान्पुत्रभावं
प्रतमकतपोलिविद्यया जन्मचा च ।
स तु दशमुखकीर्तिस्तोमसोमस्य पक्ष
श्वरम इव तनूमान्माप राम हनूमान् ॥

 सपनेति । को हुन्गान्वियमा सबलशास्स गान जन्मोपला व रेनु सपनपत यो पूर्यपवनानयो गुजभाव पुत्रत्व प्रामवान् गगवान् । 'मार्तण्डस्या सर भगवाखिमिराह [ तेजसोऽम नवीयस ददामि अतिका कलम् । बदा शासामध्ये जिरख भविष्यति । तदाय शान्न दास्यमि यंग चाग्नी भविष्यति मारिता निए किन चिन्हावदर्शन ।' दयुत्तरप्टै भगत सूबोधन त्वपथनात्तत्सरावात्रायाखाध्ययनेन सूर्यपनत्व पासवान । विष्यसोपाया पुजल शोक श्रीरामायणे पालिन विशीरामवानन्यम् -'ज्चेच्यात्य पिता चा एश्व विद्या प्रपच्छति । यस्तै पितरोनेया धम्यं न परि बसिन इदि । म वेदन नारगन्' इति पाठातरम् । मनिता चोपनेता चयर्थ विद्या प्रयत्नात अन्नदाता भयना पचते पितर स्मृतः ॥' इति । तथा तत्र राजा प्रशस कसरी नान में पिता । तम्प भायो अभूनपा सपनैतिः परिभुता ॥ दगयामास टम व बारात्मजात्तगन् । तिरेको कल्याजानना चावुनत्व चाचानेरानुर धेनन् । गा एव बारममन्यवायथासकारकार । तया चटनसेनेन्नण क्ता वि निता पालिसी शामतभारभो यम्म भ तोता । वास्ये भुवाल पलमोटात्स् प्रहीतुपामयाबजाभिघातेन गिरिपानसेर हनुमास्य जातत्वादिति भाग 'पालि क्ष्यश्यम्पद्विधु' सभर । एतेन वात्य एवेन्द्रवज्रप्रहारसहनशक्तस्वास्। बक्तब्य शांतामपायमित सून्यत । तया चोचविशिष्टत्यास्त्र इतस्व युक्ती सवगम्यो । यहि कामन्दर --प्रगल्भ स्मृशिगान्धारमी शाश्वे च लिटिट अभ्यस्तकमा नूपते तो भवितुमर्हति ।। इक्षि। दसागरसभ्य रापणन्य पीर्तिी । निगमिथुराजदेव मानत नन्' शनि पाठ २प' ली पाठ