पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
211
किष्किन्धाकाण्डम् !


यशोमपात रा एक गौमञ्चमा तनूमान्मूतिमान् । 'विका मदिखनुलनू' इसमर । चरम पर वृष्यम इयुमा । कास्कमेणारा ठभयारत्यादिति भाव । स तु सोऽपि हनूमान् । 'शरारीन च' चि कैप 1 राम मार। रक्षा घरमो समष्टि 1 मालिनीन् ।

 __स पन सीकृतभिवेप सविनयमेतावानभापे ॥

 स इति । खीकृतमिभुग खोजुत्तसन्यासिदेप स एव हनूमान् । चारागा तपेवाचारदिदि भाव । शुरुष ततो भैने बारिता कपि ' इति श्रीमहा- मारणे । सपनर रामभयम् । एतो रामरमणावाबमाप वाच । सन महापुष्पन्न परमगारपतापगम्यस्स हनूगदोऽपि रुपान्तरस्त्रीकरणे मुतातिरस्य दुर्विगीत रावास सीलपहरणसमरू दलनुरधेयम् ।  भाषणधकारमेबाह-  भवन्तौ कान्ताकारी कान्तार कथमिदमयातरतम् ॥  भवन्ताविति । कान्दाबाग मनोहरस्पा । 'कान्द मनोहर स्न्यम् इलमर । भवन्तो, इमेज 1 दुप्मवेशमित्वधं । वान्तारः कानन्न् । 'गहन पानन वनम् । जान्तारम् समर । वप कैन होनापातदिनवतीनन्ता । प्रविपन्नादिस्यथै ॥  विचित्रतरजिष्णुकोदण्डमण्डितादपि दिनस्यास्य सुदिनत्यागबन्तो नजीमूतो।।  निचिनतरेति । किंव पिचिनतराध्यामसन्ताश्चर्यकराया जिजोदण्टाभ्या जेचापाभ्याम्, तपा पिचि स्तरेण नावाम सरणत्वादविपित्रण निष्णुमोदने- द्रधनुचा च माण्डा । 'मडि भूषायाम्' इति थादो क्मणि ! विष्णु शके निजये । जो 'इति विश्व । पाप्यम्य दिन दिन-नायुप्नदर्शनार, भेषन्छन स्वाभावेन च मुदिनावारतो । भवन्तो गुना जीमूता मेषा न भका इत्यर्थ । तथा पेत् । 'मेघन्टपनि दनन्' इलभियानाहुर्दिनन्पनेव स्यादिति भार । 'मृती मेयपर्वता दलनर । भौगून शब्दो व्दारात ॥  जटावकलयुतानपि कमत्वाइवन्तौ न कल्पवृक्षौ ॥  जटेति । किच उटाप कवितारामने दिसावाश्ना गुनी सहिता- यपि । 'बाजागाने शिपाटे', लपसी मज बन्दरमन्त्रियाम्' इति चमर । जर- गरमासदारशीलवाद्भवलो कक्षा के गका राबावै स्थापत्य स्पारित भाव ।  तमोपटालोकलितारपि योगपद्यमावरसानिध्यादयन्ती न पुप्पवन्ती ॥ भिक 'R_पाz २'मयन्नी पतराने पार र री . "भालर (न') सानिया' इति पार'