पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । तमोपहेसि च तमोपहागनजाननिरासायनिन तान्तवमायो तनेन परिस्टी युफो । “राटी ध्यानो गुण तम', 'कालोनी दर्शनोयोती शव चामर । समापि योगपद्यभामारयोर्मुगमशानशीलपोप्नयो सानिमात्सनिया , गायेतो । भवन्ती पुष्पवम्ती दिवाररनिदशकौ न भवत । सभाले योगाभा भरणानिध्यमेव न स्वादिति भाव । अन को युवामिति बाप । सेवः। सपिसकसी वरच' इति परन् । पुष्प विकासोऽनयोरस्तीति पुषवत्ताविनि विग्रह । 'एश्योक्त्या गुरुवन्ती दिनारनिशान इसमर । बन स्थानत्रयेऽपिभिया जीनूनत्यादिना सदिय युदिनारिहेमिनिषेऽपि निधयपर्यवसानामाकन परमा हित्वावरोभानुप्रापित पुननिधय सबेहालकर । "विषयो रिदयी यन नाशकपि- सभी । सदेहगोचरी साता सदेशसतिनिधा में इति रक्षमाम् ॥ कुशस्तम्मेऽपि समूत सारभ्यामघ भासते। तपोषेपेऽपि सौन्दर्य युधयोर्युक्योमिनो ॥ ७ ॥ पुशेति । शरतम्ने दर्भगम्दै। अपशब्दो विरोधमा । गन थदारापे सौरभ्यानुदकादिति भाव । लभूत समुपक चौरभ्यभागोद इव । तपोवेषे । चढाण- पसलधारणरूपतपलिपेपसमुन्तिरायपेडपीआई । युनानी च नो योगिना भी युवपोनिनोतरुगतपसिनोयुयोभक्तो गन्धर्व रामगीर भाग्ने प्रगलने। गवतोलि तपखि सौन्दयादगारुन नाचिदपि टचरम् । भनो सुनानपत्र तपस्विनाविल्यान । सन सुखम्भम्म पचिजल्लादिषम प्रातल्लेपिहन इव लम्प कदापि भारभ्यामनादभूतोएमेयम् । तया । पररागनियनिरपमसौन्दर्य- सपनायादेवस्तु व्यज्यते ॥ अध महता निरहे पटमनुचितमिति मत्वा वशिय प्रगश्यहाह- युप्मवार्तासुधास्वादलुधयो धोनयो सुरम् । स्वयमेव ग्रहीतु मे जिला प्रज्ञा प्रवर्तते ॥ ८॥ युष्मदिति । युम्नहार्ता युपाहता र संग सुधामन तम्यासादे लुब्धयोको । युमनासाहवदीयवार्तारगनलोलुपौरिलयं । चोचोमदीपकीयो सपनानन्द मैं गम जिला रसदा । 'राशा ररागा मिष्टा इलनर । सबमेव महात्मनुभविनु प्रमा नगा सती प्रवर्तते । युभन्ट्रोनुररावदीयशमिनायव महत्वदर्शनननित- प्रगावाशापहमेष रवा व प्रलोऽसलोखर्थ ॥ कश्चिदस्ति समस्तवानरपति सुग्रीन इति । पश्चिदिति । मपीय इसी नाना प्रशिद्ध बिसनपानरराति वरपीप-. रोहिं बथे । आनु, सल कि तनाह--- तेच भावभयाटप्यभूकमुपाश्रितेन चुवाभ्या सम सत्यमिच्छता सरली पाठ ---