पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१३ क्रिष्किन्धाकाण्डम् । प्रेपित इनूमदनिभानं भिक्षुरूपी पानरमिमं जनमानेये प्रभ- जनसजात आनीतमिति । तेनेति । भानुचोलिनो भयानोभ्यसूर मध्यासमय गिरिमुपाभिवेनाधि- वेन । गतशापादन तमागन्तुगशत्यवारिति माव । अत एवं पुनस्या सम मच्या हाफ सख्य मन्त्री छता कासना तन मुसावे घेषित उत्तान्तपरिज्ञानार्थ पहितम् । भन एवं भिरूपेग सन्यासिवेषेण इन गुप्तभिमनेन जनमायनेयमप्तना गर्भगृतम् । 'लोम्यो दा। प्रभसनाद्वीजनित पदनात्समा सगुन्पन्नम् । 'नभलमापनपदमानप्रभत्रना' इत्यमर । हनूमानिसभिधान यस्य स तथोज हनुमाभिधान वागर जानीतगयधारयमित्यानभाष इति सबन्ध ॥ ततस्तदीय वचनमार्य फर्णमुगलसुधावर्षि देवर्षिप्रतिमो दाश रबिरतमुपाश्लिप्य तद्दर्शितेन पया विरचितभुवनसौरय सरयं सप- मतनयेन सामग्निमाक्षिकमकरोत् ॥ सत इति । ततस्तदनन्तरम् । वर्णगुगलनुपाप । मामिन पिताथवेदकत्वा- वणानन्दवरामिल्लः । तदीय हभूनत्तवन्धि वचनमाय । देवर्षिपनिम खमा- हाम्यागाविसदृश । महानुभान इत्यर्थे । दासरपि श्रीराम । सानुज इति शेष । हनुमन्तराभिम्य । आस्येसर्घ । 'पृष्ठमागे तो दोरो जग्गम खपिनुवर इति बारामायणवचदिलि गाय । तद वन हनूमनिदिष्टन पक्षा मार्ग । त्यति दोष । तपनातवेन मप्रायेण चद निरपितभुवनमोरयादितनिसिल्लो पानन्दम् । तस्य राल्लोकण्टराणहारमूरत्यापित भाव । सल्म मनीम् । 'सम्युर्य' इति यमक्षय । अनि संक्षा साधादा यस्मिनमणि तयभा तथा जामसाक्षिकमारोत् । 'साक्षापरि सहायान् हात माक्षान्दादिनिमनत्र । तत पिन प्रत्यय । 'सरक्षणे यशक्षस्य को । पररक्षणे' इति यापेनान्यो- म्यारचिर्न दाता । अश्वभागिन सर्यस्य नागापि निवर्तपितूनपास्यत्वादिबि भार तथा च रामायणम्-'टतोय वीप्यान से चनुष प्रदक्षिणम् । मुनोयो राश्वर्थक वयस्यत्ममुपागता । इति ।। योप वितन्यति हनूमति रात्रयस्य वेबसतेन हरिणा समातिना च । मेने पिचिर्घटयितु कपिमिन्द्रपुष बरसतेन हरिणा समवर्तिना व ॥९॥ -- योगमिति। हनूमल सगेय राघवस्य विवखत यापयन येत्रवतेन । तस्यापदाम् इयत् । सम वर्सनु शीलमालानीति सगवतिना । रावदापि साम्गेनेच वतीनेलय । दान्छी न्ये मिनि । हरिका पपिना मुप्राच मोप सगांत पनुमरिधान दयानम् इति पार' अनिनन् पाउ । 'जनम्। शांत नापि चित्र 'रापारिय' प्रति वरिगति पर रवि पास १९५०रा