पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रिष्किन्धाकाण्डम् । २१५ यस्य नेन 1 लक्ष्मण यानाः पुन प्रतिमापनेनेला 1 राकेण । मानुसून गुनीत । __ पारितारणायुक्त पए सा । अनुपूर्वाधुजे ममम ज । 'प्रकोऽनुयोग मृता च समर । अन एष दुहारिवादिन चन् । इस्थमस्थपन कपमामास ।। तमारमेव विशृणोति- पुरा खलु निसिलरिपुपुलतिमिरनित्रयमरीचिमाल्निं बालिन मायाधी नाम दामय काश्चन दुन्दभेनीता अध्याय का तद्ररित धृतिहरगनगरकुटर मगाच ॥ पुरेति । पुरा पूर्वकारे । सान्दो वाचालपारे । निसलरिपुलनशेपशत्रु- मालमेर लिमिरनिचोधरारमल दाख मचिनारिंग सूर्यन । सम्पराजु रमारिणपिार । बाहिनन् । बुन्नेधाला चैन । मापाचीति घायगामा प्रतिद्ध । 'अम्मात्यामारनो विनि' इति मन्वषो विनिमल्य । क्श्चन योऽपि दानव । बुर चुम म् । रजा निरध्य। तर पारिनो बलेन पराकमा घटिमा अशा तिधि अन्य म थोक सन्, अरगनगर र पाता गुदामन्यात प्राविशन ॥ तदनु गुध चाहमानेन मानशालिमा हेममालिना यालिना बिल मुगापालनाय निहितस्तस्पोल्यानबेला परिपाल्यन्नद चिरकाले व्ये बीते फेनस्त्यानं मासविस्तमसम्पूरमवेक्ष्य माता में निहत इति निधिनयम् ॥ तदन्विति। राग्नु दइनन्तर गुदा मानवापिएकुटर गइनान्न अविनता। कुत । मानसालिना परपिरजाभिमानधनेन । नतु यथानचिदीवनापरी- सर्प । हेमनारा ददत्तम्मास्मिाईन्यासीति हेगनागिना । जान्दादित्वादिनि । बालिना। बितनुसपनाय गुहारत्तरपणा । दानवान्तरापनाभिराथ । दिहित नितुल । अमेति शेप । तन्य कालिन उत्यानजेला पुनरागमननमय परिपालयन् । तर चिरकाले पलीत। रामवरकरेऽदीते साल । 'तम्य प्रविष्टस्य निद साप सन्मो नन' इति रामाभगन् । नत पेन परमतसुद- मण्डग स्थान घनीमूत यन्मास पिसिन तेन बिस्न ग्यासमार रकपनाह मवैव बड़ा में मन ना काही निहत इति लिमिना निरभारपम् । तागल- ग्दर्शनेन तथा प्रान्तोऽन्वीजय ॥ तदनु निपुगेपर पटलपिटितरित मुसस्तो दरवा रायमुदभुट- खुन नवापमयाप शोमान्ध शिपिन्याम् । 'कलग' दिपाठ 'अदमास्त' पाने पाठ 'सम् पास नाति बचिर ४ दम्मानिना' की नास्ति चित्र ५ प्रविपिन जी पार ६'अप्पनी को पार ७"नि रन' दारी पाठ ८ 'दिराला पडि पार ९लइन्दना समजबल' इपभिर बचिः