पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्मरामायणम् । तदन्चिति । तनु धारणा र विपुलोपनालेग मिल्नृतशिलाक्लोन महत्तशिनिदरेण था। पिहितमानदारित विरमुस र येन स गयो सन् । दानवस्प पुनर्निर्गमनाभावामिने भाव । 'अपिपाातिरोधानपिघानान्चा- दनानिम इत्यमर । 'वो भागरिरहोपमवाप्योस्पनरो' इयरगरलोप .. रुपमथुपद्रवनाप सन । तमो पारिने नवासमुदा पितृतर्पगजल दत्त्वा । घोरेन अगै वरीजानतपिपादेनान्ध इविक्तव्यतामूड सन् । विषिश्रा यालिपादितनगरी- मबाप प्राप्तवम् । प्रविबानरमीत्र ॥ अथ विदितवृत्तान्तरमायैरभिपेचिते मयि पाली मायाविन निहत्य खरतरभूजपरिधविघट्टिनविलवदनपिधानस्तरसा रसासलारपुर मावि सोऽतीय गए प्रश्रयाशय यहा प्रणिपतन्त प्रतिपादितयाथातथ्य- ममु अनं निरागसमपि नगराभिगफासयत् ।। अथेति । अचानन्तर विदियो दिन.पिटो गृला ते बालिविनागन्पवाटी पा तैरमात्मन्निभिमन्यागणेचिने राज्यामिपि तति । स वाली मायाविन दानव निरला सहस सरतराभ्यामीसन नकितामा नपरिपाया निशभुजार्यतामा विपरित विधारित रिपदनमिधान महाद्वाराच्छादामिलापका यस ग तथोक सन् । नरसा रहा सातायतारारापुरं कियानगरी प्रविटनदातिर पिलम येश्य दामन निहव स्यादिति तन्नुसमाच्छाय सामगानजिवागल राजन मुखमशुभवर्गपहीजयन्तरोगान्तचेत सनित्ययं । प्रनयमतद्दशन:- हिनडिम् । इजिप्तव्यत्वासन्यमित्त । अत एव बहुशो बटुवार प्रणिपतिन्दम् । अशानदेव तम्, अतो महपराध क्षमतेति पुन पन पदोनितिन्दविलय । सपा प्रतिपादित सम्बधित दाभाध्य याथार्य येन त राम्रोफम् । रकपबाइप- बनिन चीपनि बनमामय दानवोऽय पुननिर्गमग समाया विश्वये मियामिति तन्मुमनाहायागनोमिगनतु मोरेगेवि बषितरतुगतिमित्यम् । यातिथ्य- मरण्यकाण्डे व्याश्वान् । 'रागसमययोर्यावातल्पम् इत्यत्र । निरागस वरखो निरपराधमपि । 'आनोऽपराये मतुश्च' इसमर । अनु जनम् । माम्मेलवर्थ । नगमिपानगरानू । निरकारामनिपातितवार। 'विरासपत्' इति पाठेऽप्यपनेलाई ॥ तदनु तदनुधारनारकादिपीकम्य मम पर्वतेऽसिनकुतोभयसचा रकारजमारुयर्थताम् ।। तन्विति। तदछु निरासनानतर तदनुभावनातसा बालन गर्नु अनुवा- बनादवख्य धापनात् । 'मीनार्याना भयहेतु इखपादन वापसमी । वादिया क्रस गवतप । कादिर्शनो गयऋत' इखमर । ममास्मि पर्वते इप्पभूरें।' मालि उसो भयमनेस्थलोभय । गाभिवादाय इत्रर्थे । मपूरमरान!- 'मा पति गास्ति कचित् धार 'शति गाउ' ३ 'वापानल मा नगराधराम समाप' इति पार