पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किष्किन्धाकाण्डम् । पु अचचिनीचोचपराभोगावचावाचाकुदोभयान्' इति तत्पुरपे निपातनासधु । स बायो खचारय तम्य पारण हेनुन्नाकार्यता भूपताम । तदैव चिहणोति- पुरेकदा चालिनमतानुभुजबलमखिन्दफुलावलचलनचतुर चतुर पणवलहनजधाल तुन्दुभिर्नाम वृन्दारकारि रायकाय परिभूय समरे समतिष्ठत ॥ पुरेति । पुरा पूर्वकारे । एम्मा एकस्मिन्दिने । भत्तानहरमनपत्राहुपर- स्मशारिनन् । अन एकातिल्पुलाचरना महन्वादिसाकुलपर्वताना चल्ने विरलता पाइने चतुरा । अनिशुफसिस) । महेन्दो मग्य राला इचिमानुषपर्वत । बियप पारिवानव खप्तते कुल्यता ।' इमाद विष्णुपुराणवचनम् । तथा उनु निगवाना सननगिननानि प्रत्तरपदमनात न जमाल जानवम्तम् । आनेवगिय । 'नद्वारोऽतिगवस्नुषा इत्यमर । 'माजिम्पादायी लजन्यतर- साम्' इति मदतो लार । वलिन लगायो प्रदिपाननि । 'दुल्यो महिनो की इजमा । इन्दुभिर्नाम इन्डभिरिति प्रतिको ग्रन्दारमारि मुर रिपु । पबिहानव इउथ । परिभय निव'अनादर परिगत परीगावद्धि किया स्वभर । समरे सुधि समाविष्टत मुश्चित मृत पाटिना निहलो रिसर्थ । 'सस्पावरे पितो मृत श्लमर । सत्तियत्तेरणााए । 'सभव प्रतिभ्य स्थ' इलामनेपश्य ॥ तवनु निस्तस्य तस्य शरीर घाली घलादलेपेन सकललोकविलय- बिलोल्ललितातुटबलपवनचलितलघुसूललीलया मतदानमभिती क्षिममक्षिपत् ॥ तदन्विति । तदनु निहतम्य मृजस्म तस्य बुन्दुमे शरीर घाटी परामरेपेन निन उमराणी एमः। ' अ शु गर्न मापने करायेऽपि ' इति विन। बालोपविण्ये ज्ञानरचे विलोले भरण बदछ । 'लभदसष्णयों 'इल- मर । नो मिति । अपनीत इति याचा । 'लट दिशा' तो कीरिक । अनुल्बलो निष्पमाजिश्व य विन । प्रलयकालपाडगारत इलप । देन मलित टनल सम्म रीलया सलमायेति निदर्शना । मतमस महायधमक्षिता पोपनीने । शिम छनमक्षिपप्रेरयामास । निपाचकानासेन्यः ।। '. तत्र वाटिकरनुननिष्पतटदुभिषेभयरबिन्दुभि । पाटल तदभरन्मुनेवच वस्स यक्रमपि रोपंपायलम् ॥ ११ ॥ तुम्' इति पाठ अनुपी नाति मचित्र 'शा मापजन वाली सक्छ 'रत पाठ विनोन्दविलयति' ले पार' ५"भवः' इति पाठ ६ रोषलर, पोपवनम्ब पाई.