पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धापूपमायणम् - तरेति । न सिक्षेपणसम बालिगा कराव्या भुन प्रेरित । 'तुदविदर इलादिना चिहानगरस्य नगर । अत एव निमतचिचदन्यो दुमि दुगिक एभवनदुल रवि मि शोगितष जुनेमतशय सन्धि तापस बन तपोवन पट रक्तायाममा । या दस सुरंग बदनमपि रोग निता पौषशमहिनीरवनागपेन रपिनमवलिप्त सरगरकनभवत् 1 कर पचनस कालापमादेशानिति मुनिमामायाविरोऽभूदिलथ । भर मुनिया गरक्त प्रवृतयार पालितस्वसमस्यादी पम्य पम्पलाच केवलपकतनोत्र नुत्ययोगिता । घोड़तादम् ॥ ततो मजशापवसायवालिवश्यमृप्यमूक विमृश्यासिन्धिस्मृत पुरनियासमु मयि सुचिर निवसति सति । तत इति । तदनन्तर मतरल बालिनव तहततिति लिनतपोरेग विज्ञ तमो मतमहासरे शामवन । बहानेना सोएव्य प्रवेमय पयो भवे इवरपरामायगौशापस दिलथं । चमूम्मवालिबानम् । चालिन प्रवे. मशममियर्थ विस्यारोन्य । अखियम्फे मनि पुरनियासेन पानिबान थगुप बात तहिस्मत सेन तमलोकी दिपेयरिशेषणम् । रामजा घिरगुज़ानुभाषितरीत्यथ । मचिर पेयाल निवमति रतमागे सति ॥ स्यमसुखयदेव देश ! धीमान्हनूमा- रिपुरिति भवतोऽपि मत्तमस्तीजस माम् । दुपटतयद्वधूमस्तोम इत्यम्बुवाहा चकितमिव मयूर मारत्तो बारिशीत ॥ १२ ॥ अयमिति । है देन सामन, ऊहापोहायपिज्ञानेन तत्वनिधारण थी । । चिलगत्रातीविधीमान् । "निलयोन माप'। अपमिति इवनि हैन । रनूमान् रियालि पहिलोड प रखने शत्रुरिति । मत्वेते अप । भातस्ततोऽपि । मन्च स्थार्थ गमागणदपीपरिशब्दार्थ । नन्त भीतमानस नातेवरा मामेवमन प्रकारेण । युग्मत्मरतिपरामर्शपूर्ववर पासवानरपेक्षा । अमुच्यदत्तोपय धामय । बारिशीत सलेट युपरितो मरतो वागुर्दबहुमबहल्य दासानलम भूमधोमो पूरापटलमति मत्वा । भम्युशहाबलधार । भानोगतवरदेवोलि गा । चकित भरसत्रान्तम् । मह्यामतिशयेन राताति मयूर बाणमिद । 'मयूर रणिो वह इस्पनर । पोदरादित्वासाधु । नन प्राची पूर्णपमा । सा वास्तु नाहे पूनरबोमनमाड्रान्तिमत्तान सर्वते । मालिनी दत्तम् ।। -अस्याऽय गम शोकोदना सुपीपगिरम् , 'पये महाभाग! म भैषी । मम शिलीमुख पर बढीमुखस्य तथासूत्कालक्षेपमपास ५ 'शुचिर भिवति कति मयि शते भार