पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किष्किन्धाकाण्डम् । यास्पति' इत्युक्त्वा तत्प्रत्ययार्थ पादानप्छन प्रेरितदुन्दुभिकलेवरम- रस्त कर्मणाप्यतसंस्य सुप्रीवस्य प्रार्धनया सप्तभुवनस्तम्भसभावनया किल सप्तधा धाषा प्रवध्यमानपरिणाहारोहान्सप्तसासनविधेयथा- सुधानकुलरधविधायकेन साय केन विव्याध ।। श्रुत्येति । नानन्तर राम शोरोपना झोपहन समावरि शुन्वा । है महाभाग हवामपहागाव भीम, ययेवम् । रबदुऊपर एक निधितविवर्ष । मा मेषोभवपरवशो मा भू 1 उत । मम दिशगुख एन । 'अल्दिा शिक्षा- सुखद' इत्वमर । तसवलीमजस्य वपेलिन । 'पपिरमारवाशालाएगवली- मुजा' इलमर । मासूरमापान, । 'पुति भयतन प्रान' इसमर । रुर क्षेत्र बालविलम्मापाप लक्ला । क्षिप्तमेवेलर्ध । पास्थति हरिष्यति । इलेवाला समलपार्य विद्यालयादनाधम् । 'सयोऽधीशपयज्ञानविश्वासदेत इलर । पदाहटन प्रेरितो खरोउन्पनन्त शिप्तो दुटुभिबरमेय भरो थेन स तथोक सन् । पूर्व वाली गिदभुजाभ्या अ.वट्टलमुट्टाम्बर वरेवरद्धिमान् , तदतत्ता दान निक्षिप्त चेत्तस्वाद अधिवयाऽयमिति मान विभागोऽन्न मरिलायन स्था राबनियव । तान दमणा पादान दुन्दुभिकलेवरप्रेरणालेनाप्य- तृप्तब्य । पूर्व मेदोमारादिनाति गारवाददाभदागा तु स्वताधिपालम, अत एव प्रेरणेन Fष मम विश्वास भोदिखानुष्ठरोलर्ष । मुनावम्य प्रार्थनया याज- मातुना । राराना भुवनाना होगागा बमसभावनयाधारसम्भकरणेन्या । रिटेलला । पलस्त सभाव एवेति भाव 1 अन एकशेक्षा । सामा सहा प्रकारे । 'भवारवचने वाला पाना ब्रह्मणा प्रायंचानाजुपाचनानों परिणादारोटो निगलनेन्द्रायो येपा तान् । यतिक्शानवापाथेति भाव । “परिणाहो विशदना', 'नगाथारोह उन्हाय इति चामर । सा सप्तसरावासालान्स वित- रूपविषयातुधान पुग्वविधायकेन तुर्विनीवगतमालगवपिनदान सावन वाणेन पियाध । विमेदेवर्मा सोय सायको निक्टमिरिकटकमपि पाठयामास । स इति । सोऽय साया 1 दैन सागरोद सोऽयनिन्न । निकटांगारे बटर संगीपकपर्वतनितम्मापि मायामाग । 'बट्योऽधी नितम्बोलनर 1 दुझिक्यप्रेरणमाजमात्र मान विनितवा, तु विद्धवानरसामान्येन मप्र- भाषा नागपशकुरोव मरमाननिमदन चालितरान, तथाच वापरानमेट्ने सम किपदमावनियमिनिवेदावला भारागेय तस्य तथा प्राइव,विति भाव । तपाच - पारनायणम् -' विमणे वलयता वार खगपरित । भित्या गारनिगरिप्रस्य सन भमि विनर ॥ इति 11 - - - भर 'इले गालि कृचिर २ 'तष पीवल इति पार 'भुवनभवन पाण कार 'भामा वर्षमान ' इति पाठ ५'गाररोदन्सिम्याटानप्यविष 'शमी पार ६ विनिपथ' इसी पार