पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० चम्पूरामायणम् । निर्मिनसालकटकोऽलि यथा तथा त्वं पॉलस्यसालकटकं युधि पाध्येति । ऊचे शिलालनजातरवेण नूनं तसै वलीमुखवराय शिलीमुख स ॥१३॥ निर्भिन्नति । यथा येन पारेगार निर्मिहा विशरिता शाल्वक सा गिरिनिता येग स तापोऽसि । तथा तेन प्रकारेच व पालालम्प राव सालकटा पुरणाकारनितम्वापदेशान् । 'कारपयो सार साल सन्ताए 'घटर बल्ये मानी राजधानोनितम्बयो' इत्युभयनापि विश्व । गुपि सुटेप विदारय । इत्येवाप्रकारेण + शिलानन्धी रामकप शिन्दनाशातर पाया विदारण नितम्वगिना तर्क्स पनीनुजबरा मुभवाय चै उक्तवान् । नमिल पनायाम् । ताहमामकापमान निरीक्ष्य मुभीगे करिन निमिप्यचयनित विवचितवानेलधं । वसन्तविकारतम् । ततस्तन्नत्यमादाहतेन पुरहततनयेन साधं तस्य तेलातदयुद्धे मरी एजनदुर्जनमोर स्पतोऽपि पिवेमक्षमतया संदास चाचं यमतामुपेत इय चाग्मी तयोरप्येक्ष कर्मणमिदममधगच्छनमुक्तश' रोऽभूदाशरपि । तत इति । तत म्प पिदारणानतर तपस्यान्मालविदन्नरूपविशाला रोग सुबमारितन पुरहतानदेन मा वल्दिा यह तस्य सुमाइस्य । ती तसेच प्रत्येद मुर, प्रतमिति तरतलम् । 'नन तेनेमेदि रारूपै' इति सनाम 'अन्येषामपि इसे' शी दाप । समागान्तविधेनियस्वान् 'इन्फर्मयाहारे पनि नेत्वम् । दर तदुरं चलिन । गृश्नि इव । प्रद्धे बदले सति । इन दुर्जनयोगदान्तर रुपत आहदिवगावे रिविच्च रक्तुनमतकालयतया रंतुना सही सभायान् । याच यन्तीति वाचयनो मौनी । 'नसी चपण पारिवाना वाचवमो मुनि' इत्यमर । 'घाचि यमो यते' इति प्रलय । का चयनपुरदरी च' इति वियतनाम्नुमागम । तस्य भावना ताम् । निर्वच स्पमिल । उपेक्षा प्राप्त । वाचोऽन्य सन्ततिं वासी अव । 'दावोबुधि- पट्टांनी भारदयेऽतिवदरि' इसनर । "राचो न्निाने "शनि मिनिमन्वय । स वायुपमा । दावारधि श्राराम । तपोलोठिमप्रावयोरपि वन्धिनोंपामगोशंग- दरभरवानेतशोभाचेरितयोमदनन्तरमनवान्छनजानन् । अमररोजच्यासो- ऽभूत् । यथा वाग्मी हुल्यरूप-शासनानोमदनदानहरमेष शंने वक्तुमा दामोति, तथा रामोऽपि तयोस्तुत्यरेषमैवानाखरूतमेरमजानामो भूरपतिम- सान्छर प्रयोहुन पस्तूमीमुदाने खेल । 'प्रत्याहन पनि पाठ २ 'तनुजन' इति पार- 'तटानविमुझे अपनी सजन ' इति पाइस नन' पनि पाठ मनात विचारबमावि पनि पार