पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किष्किन्धाकाण्डम् । सत मिलत आहू- सुग्रीवस्तु चालियसाहितया लम्चदैन्यो वदान्य दब राममार्ग- पापातमागें झुर्विक्षिपन्नपगतभृत्ति सुदूरमपासरत् ॥ -सुनीय इति । मुग्रीवस्तु । तुशब्दोऽश्यक । म सहत इत्यसह । पदावन् । वालियलय बालिप-मसारातयःक्षनतः एव्यदन्य प्रामदीनभार । विल राजिव । बन्यो बहुमर' इव । 'शुदायस्थूलल्यदानशीपदा बहुप्रदे' दल मर । राममागेणापागा, धीरानपायवागमनना। मर्थितनागमनमानें चेति लेपमीणयमुनमा । 'मागणी सायमार्विगौ इति निषण् । चषिक्षिपदार प्रसारमन् । उदागमनाशयति भाग 1 ततोऽपगत विनिरन्त्र सन् । मुहम- ति विप्रदेशमपामादपरतवान् । गलायितवानित्यर्थं ॥ तत निमन आह-- तमैनमृष्यमूके मूगरत्रपया निपण्ण विषण्णहृदयं देयालरालोप लोप्यरूपन्नी रामस्त दमयगन्तुमान कामयभिज्ञानमाला सुग्री- चनीपाया पाणनिधारणानिपुणा सिद्धीपधिमिय चया भूयोऽपि थालिबमाहवापामेति तमादिदेश ॥ तमिति ।पया पराजिर जया हेतुना सपमूरे कुप्पमूगिरी भाषणध्रुव- पाशिक्षितो मूलतून तुल्य तहत् । दिवचा इवेयय 1 'मुक्त वक्तुः श्रोतुमशिविते' इमर । 'तेन तुख रिमा चति' इति वरिपत्र । निराशपवित्र विपण हृदय विपादाकान्तचित्तम् । "विनाश्वेदमा भन्न नपामाभावचिन्ता ' इति लन मा । तमेन मुभीत्रनारयाय निरोश्य दयाल बाणिक । परदु प्यमहामेच्छारे ख । स्याल कारुति' इत्पनर । तथा नयो लोमावलोक्यम् । चातुर्व पदिलासा) मनालय । तधन्त्री । जगदेवधायक इव । वी अनुमानभानुभारखमर । मीन्यादिवादिनि । विशेषरयताध्यय रानिपट गदशा गुच्यते । स रामलद वादिनीवयोभइमन्दारमत्रजन्तु शमो शामिन्छ सन् । 'तु फारमरसोरपिदि तुमुने मकररोप । वामपि काचिन् । अभियर यमिहान लक्षण तथाम्ना च सा माता च सामभिवानमालाम् । मेनल्यायन- गजपुष्पमालाविल्याई । गनपुष्पी भानपुष्पीना रता । उस च श्रीरामाय- 'दो गिरिखदे जालामुपादन मुनायिताम् । लक्ष्मणो गजधुनीता वरय झण्ड व्ययत् ।। इति । न चैत्र श्रीसमरसान मर्नेलविरोध प्रोवस्करि पाली- पचारासांते । मुनौवनी पाया अाणनियारणे चदिपातनिवतने निपुणा समयाँ जिसीन पमिमिवत्युत्य का । पामज्न भूप पुनरपि पारेषगामायादव वर्तुमायांकारयेदि त मुनीयमादिदेवाशप्तवान् । 'सामनापते पार २'म 'हारी जाति चिर ३ सदा चधु" इति पार ४ तिरन् भने पाउ ५'इयाद दात पार