पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ चम्पूरामायणाम् । पुनरष्यवाप्य किष्किन्धा पर्जन्य इव गर्जेति तस्मिन्सुचामपुत्रस्ता राभिहिता हितोक्तिमसिझम्य दुरतिकमतया नियने समारब्धस मरो दाशरथेनिशिततरशारशकलितनिजविशालयक्ष स्थल. क्षितितले निपात पुनरिति । तसिन्दुभीने पुन योऽपि हिकिन्समवाय पर्जन्यो मेघ इ. गर्जति गर्जन वैवि राति । गुनामपुनो बालौ तारया निजभारमाभिहिताच. हितीति हितयमनम् । 'समहायमह मन्ये सुमीश्च समभागदम् । भवन्धमाय यमानिस स गजेति। हलादि नौगमायणोक्तरूपानीसव । अति सम्योजक नियर्दिवस 1 नियतिनियमे दे' इति दाश्त । मुरतिफमतया विलहनतय हेतुना । अविनाल मक्यामेलथ । समारब्धसमर प्रान्तयुब यन् । तथा दाशरथे श्रीरामस्य निशिशतरोऽतिशीक्षण स चाररे शरश्च तेन शकशित विदलित निन खौय विशाल पृधुल वक्ष स्थलमुर प्रदेशो यस सयौक सत्र क्षितिले भुषि निपपात । यतादिसर्व ॥ अप विविववृत्तान्ता सतता निष्यन्दकलुपितते रतारा सार नगराचिनत्य पारिवारितं चारणयूधपतिमिव निर्भयनिरीक्ष्यमा मुन्नीचमुद्गतीनमुत्थातुमज्ञमतया क्षमावलापित कूपरयुगलं पोलदस प्रसरशारशरीर शरासनशिखरम्यस्तहस्तेन सनिकस्थितेन कार्ड स्थेच कृतसलापमपेलाडम्परमिवाम्बु निधिमस्तोन्मुखमिव मयू रखमालिन वालिगमालिन खादोत्तसिततदुत्तमाला रघुनाथमिस्थ मकथयत् ॥ अति । अत्र पत-मनन्तरम् । वियतो विज्ञापितो वृत्तान्तो वालिनवल्पनात यस्मा सा तथोक्ता । अत एव सतताशुनिष्यन्दा निरन्तरमा पनपातन रद्धपिततः मत्सन्दरपिते तारे नानिले यस्सा सा । 'तारसाक्ष्ण पनौनिका' इल्लमर । तारा वालिमाजी नगरदन्त पुरालिल वार्या गजबन्धनस्था। रीतु गजय धिनी' दखगर । सारित निवस बारश्यूपतिम् । गतयूपन्दा पमित्र रिश्वतमित्यर्थ अपमानकार । 'घनावस्तु युथपालभर । अत एव निर्गम भवरहित यय सपा निरीक्ष्यमाणोचलो मान मुस्यो असम् । उपतीवमात्ममहहमती क्षणायगमितकन्धरम तथा राधातुमक्षमगामधम् । दृदमहारवेदनयन्द्रिसपानमा भानादिवि भाव । अत एव मातलेऽपिंत दिक्षिम कूपरयुग पफोणिप्रदेश यस त त्योकम् । पदबदम्भेन स्थितमित्यर्थे । 'खामोणिस्तु पर 'दत्यमर - दावर निसरशकालीनुत्तवन स्वाल' इति पाठ २ 'सहम पपार राते पाठ अधाशी नासिरचिए 'वनितारा दारान्तरा' इति भार ५'ममी मिपनिरीक्षमाण' भी पास गलगलबमरपूर" की पाठ ७ 'मिसा' पनि पाठ ८'चम्सुधिर पी पाठ - - --- -- - - - --- -- - - - -