पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किष्किन्धाकाण्डम् । २२३ पसायरेण सन्दमानसोगितामियात्या पार गरनितपर्णपुक्क शरीर स तम् 1 'कृष्णरकरिवे शार' इति साइन । अथवा शार सधृत शरीरं यस्य म् । सरभ करभ शार सक्त चित्र समा' इति हलायुध । तथा शरा- पानीबरेयापकोट्या व्यस्तो लिहिलो हलो यस्प तेल तयाचेन । पानुष्काणा पाचाराविति भाव । भनिस्पस्थितेन समीपवतिमा काम्येन श्रीराने सह 'तसलाप विहितसभापणन । 'परामानवध कुता कोडनु सामस्वय गुण । १ युस्सस्य गरी निभर गा । इसादि रामायणोपरिमारणसरम- दथ । 'सरापी भाषण निध' इत्यमर 1 तधारेतादम्बरमपगारूरमाम् । को यभावेन सिमितीस । 'भाडम्बरो की सरम्न 'इसर । भारम्बरशब्दो भाल्यात तुम्हदम्बायनितम्- हलन । अम्युनर्षि समिय । तथा- अस्तोन्मुखम् । अव गच्छन्तमिनर्थ । मयूम्बमादिन भूमिव निमियुपगडूपम् । नलिनगाविसमाधिच खाओसमत जि. पोरसदनिक्षिस तस्य वाल्नि उत्तमः शिरो यस्या वा त्योचा रा । 'उहाविझ्योर', 'उत्तमार गिर शीर्षम्' इति वानर । नाप श्रीराम पि वश्यमापकारणायादवोचत् ।। तप्रवाह कोक्पटुन-- कारण्य निरवधि यत्तव प्रसिद्ध सीताशो सरजमिवातिहारि शैत्यम् ।। तत्सर्व मनुकुलनाथ रम्घकीते। म.पापारकथय कय त्या निरस्तम् ॥१४॥ फारुण्यसिति। हेमनगरनाथ मनुपशनायक । महधारीनल्यष । पादरा- स्थापि नमुपस खीय संगायलम् । अतस्तन्मातरम्य कि चगनीयनेति नाव । तथा हे रम्यगर्ने रमयकीर्तिसपन श्रीराम, शीताशोचन्द्रस्य सहन नसर्गिर मातिहारे परोपटापशान्तिरम् । विप्रेषणसमे मान्येऽपि योज्यम् । शैल शिशिरतमिव तव निरवनि निर्मादम् । यतापचिपरिनाचगचनिन । मलाप हंगा । बार्षे प्यन् । प्रणित लोकपिर बातम् । अभूदिति शेष । "कारका दरुणा घृणा' दामर । स्ने समप्र तसारण मगन्मीबदुसाद- दो। पाठ विपरो पक्षादुरष्टदेतुकपणादिवि भय । बम कथ कुन निम्त सकम् । फादाभिधेहि। निरपराधोऽय मात्राणे वरस्पयाणिवेनेव क्ष निष्कारण निहत इति भाप । प्रथिगीत्तम् ॥ एष सधारण्येनोगलभ्य चप्रति खल्ला सप्युपहति माथेमवे-- पपवि प्रियतमेऽप्यनपेतजीषा माँ राक्षसीति रघुपुरष ! साधु बुहा । पाण चिमुच मयि सति ताटकारे। श्रेयो भवेदयितसगममारिणले ॥ १५ ॥ एपविध इति । है ताटकारे ताकान्तक, रसुपुडारपुश्रेय औरम, प्रियतमे