पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ चम्पूरामायणम्। प्राणेश्वर । एविध जिप्रकारे । गते सखीचर्थ । अगा नीशमनिर्गनमाना ना राझीनि उसचीवायेति साधु सम्पन्चवा शाला । प्रियतन विपत्तिबहसतम्य राक्ष साक्षलादिति भाव । कफ्यवारेण राक्षसा उपतीदानी पाण विमुच । मा महरेलर्थे । शाक्यन्तस्य सर्व राशतीसरगमुचिती येति मात्र मनु ताटकाम इनने परोपदव शान्तिरूप 'पल स्य म् । लप्रहरणाक परमिलन भाइ-ब' हाले । दयितेन सह सगम करोतीने दविसामरिण प्रापरेण मा यो यत इत्यर्थं । ते तद महरसे महान युदय पुष्प वा । मनिन्ददौति छ । 'मुते मियन या नारी साषा पनिमता' इति सरणाममाय धर्म एव । हया त्र तादशपर्मप्रातरस्प तत्र सुन पनीच मिनेि मात्र । 'स्वास्नमस्त्रिया पुण्यवधी परत पप ' इत्यमा । एतदारभ्य औपचनुष्यपर्यन्न पान्तदिल काहनि ।। ननु तथापि हिंसा मात्र न रोचा श्लाघा तत्रौरपतिमाह- साधारणी क्षित्तिभुजा मृगयेति पूर्व- मुंका त्वयैव जनसंसदि सत्यवादिन् !। शाक्षानगी तदिह मारय मा शरेण को नाम राम मृगयुर्दयते मृमीणाम् ॥ १६॥ साधारणीति । है सञपादिन् सभार्यभापकील । अतस्त्रया मलमेचे सर्वथा परिपालनीयमिति भाव । सडौलो मिनि ।विनिमन्त राना भृगयाखेर 'थाच्छीदन मुगन्य सादाग्नेटो मृगमा निशम्' इलमर । साधारणी सपर समय । 'मृगरा घाय न भूमृता वान् इति तस्या न्वाग्रतादिशि भाव । 'अमी- श्वसाधारणादबक्तव्य 'जे विकल्पात्पर्श वा । इन पूर्व पुरा येव तन्मुखेनव जनवरादि वन्समाजे । न बसाक्षिक मेल । उता। 'बान्ति ग्रयश्वान मृगमा धर्मकोविदा' ते कपिल । वतस्मात्कारणारिहेदाना सवारी बानरीम् । 'जातेरसी रिपवादोपयात्' इति की। मारेग यानेन मारय दा- स्य । प्राणायोजयेखथ । युक्त चतारवर्षान्तर न्यस्यति-टे राम, ने नम को वा। मुगान्यातीति मुगयुझंगसहरणशीर 1 'मृग पादयश्च' इबाणादिक प्रेस पान्तो निपात । मूनीया सुगाइनाना दयने दया ऐरते । श्यया मुगावा को या समस्पेहत पर्व । मनस्व सलवचन्दानुसारेणावस्य मा प्रहरी भात । दचामिपात रमलेऽपि 'अनुरोनि मनमनो नारायणस्प' 'दत्य पानुकर' इत्यादिपासवन्धमान विरक्षामा भनी मिति पौन विशष्यवे। बयाह मार- 'साला मामुपवरुचे यथा परेषाम्' इति। त्या श्रीधेश च-'साधूनामुपस्न मी बष्ट निहायसा गन्तुम् । दलितल मनवरित चरित महात्मन्दा थोम्' शी। सप्रति वाळिग्रहरशम्युफाभिमानोऽपि न कार्य इसाइ- संनस्य पूर्वममुतस्तव बन्धुरेष मेज यथाद्विमकुतोमपमृप्यमूकम् । १ शितान की पाट २'उाद पति पाउ