पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२५ क्रिस्किन्धामापइम् । भता ममायमपि राम शरीरभेद्य प्रातो मदीयहृदयच्छन्नमदिदुर्गम् ॥ १७ ॥ सबसेति 1 हे राम, एषोऽत्र सव धनु गुदानुग्रीव । पूर्वनमुनोऽममा- हालिन । 'नाधार्यामा भयहेनु' इल्पादानाचारपञ्चम्यास्तांग । चत्रस्य सनात प्राप्य यथा पेन प्रकारेण । नास्त्रि डुनोऽपि गयमलइनोमयम् । वाहिमामा- शल्पनिलथ । मयूरम्परागसिप निपादनात्सारित्युतम् । अचमदिन् । गिरि- तुनाल । मेडे प्राप 1 तवाय मग भतः ग्रामीश्वरो वाल्याप अगुःोऽमुना- स्वर सुमाराहा । परस्य रिसावयागेग्मे भेतुमशस्थीति चदिन्यातिदा- मोति । अतोभनमेलयं । मरीयद ममवमानरामिति छल कपट पस उत्तयोशमविपुगे प्राप्त गरि । अतो गदअग्रहरणे तगतस्यापि महरगतमवात्त- वायमभिमानो पुज्यत इति भव । भूतोऽपि ममृदयाइनपेतो ममावर ते पलि- ताएं । मन छल्साब्देन दापखादिर्गत्वेनरावन्दप्रतिपादनादपकबालबार । 'गदिशन्दरगलावपतिपाइनपचव' इति मखसूनम् ।। डिच ताहरपाभावे तद धान्य वाभाद्धरपि न सिदिल्यार- नाई सुकैनुतनया न च सापसाली घाली न च त्रिभुवनप्रथितमभाव । तारासि चनदृष्ट्या विशिम्बर मेद्या । धी कध भवसि रायन । मामषिवा ॥ १८॥ नेति । नरेनुटनया लाना न ! न भवामीवध । 'यन मुनुईडिया चदाभे सुत कापि ताराराम्' इत्युपा वाल्चाप्दै। तथा सप्तागा सालना समाहारं सप्तत्तत्य । गाल्वरोगिश्च न न भवामि । अन पववव प्रकिया । तधा निशुवधधितधमाल । सकारविर शतपदापशाखप । सायनन भवामि । योष लहि वाहमाम प्रकला स्वामिति भाव । अन बालिनी मिशेषेणो- पादानाचायुजपहपादोप । तम्य महत्वप्रचिवादनाय समानोस्पर्धन्वात् । तदुप रसावरे-न्यवादे रसोख भाचोच्च दोघारगे । विशेषन विशेदय नास्त्र युवावद्ध । हाते पुणो लियोपना । किंतु वमहदवा यवतरहपका अत एन निविदाणेरमेया मेत्तुमसरवा रारालि । नत है रामत्र, मागेलाशीमविक्षा असहब बन्दी भानुप्प क्य भाति । न भवसोवेल । वैध्यवेधने सना गवत् । अतो ममकेयो विड़ा आत्मनो घन्वित्वप्रथा दीरयेलर्थ ॥ इत्पमुपारनेऽपिणी विग्रन्छीक्ष्योत्पते- क्षितिपतितमयाना इन्त गमेश्वराणा ---किमु निरवधि मौम्ध्य शार्यवजन्मसिद्धम् । -- - 'परम् अनि पठ २० . रा.