पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ चम्पूरामायणम् । मम हदि निरपाये वर्तमाने फपीन्दे रघुवर ! यदमुष्मै सिष्ठसे चापपाणि ॥१५॥ शितिपतीति । गर्भयाणा गर्भमारभ्यधरणाम् । जन्मअनुदैवीपटना- मिलाई । शिविपतितवाना राजकुमारणा निरवपि निमर्यादम् । महत्ता रमेसर्य । मौनध्य विचारमटत्वम् । 'मुबंध सुदरमूल्यो' इति विद्य । शेर्पण तुल्स शार्य चदियुपमा । तेन तुल्य किया चेहयते' इति पतिप्रलय नमरिच बिनु सभा- वसिद्ध किन् । रन्तेति बिधाये। 'हन्त हुनुकम्पाया वाक्यारम्मविषादयो' इल मर । एत । यमसात्वरणात है घुबर रघुनायक, निरमाचे निरातः । इनि हृदयविशेपण कपीन्द्रविशेषण पा । नम हदि दियदेशे वपीन्द्र यालिनि वर्तमाने विष्टति सति । अमु कपीन्द्राय चाप पाणों यस्य स मापपान शन् । पुन पुन प्राह मिति भाव । 'सप्तम्नुपमान- इखादिना बहुनीहि । 'प्रहरणायब परे निधारासम्मी भगत' पति वफयासाविशन्दसोत्तरनिपात । तिम्से। आमाग प्रकाशयदर्तनहरू । तसादसावरायने प्रस्तावातपापि रासुनस्य शोर्वषन्नौला- माजम्पसिकॉमति भाव । सभा मदीयइदयविझरण वतन्ममिति प्रलपणाक्यसमुदा यार्य । विश्लेट । 'प्रकाशनस्थेपाययोध' इत्यागर्ननदम् । बन स्वाभाविकचौरा- मावस्थानस्य निजहदयस्थयालिषहरपत्वेनोटाशनुलोमालकार । मालिनीवृत्तम् ॥ एच विलान्या हायिताश्रुधारायास्तारायर परिदेवनरौर्याप्पी मुकणाभ्यक्षणिरक्षीणेनिध्वासानिदैश्च कृताभ्यास पलायसंशो वाली निजनन्दन रघुनन्दने समर्याङ्गदमसङ्गिनी काचन काञ्चन स शोकायवतमीवाय सुग्नीवाय इत्या निजभुजबलपशान्तासुरोऽय प्रशान्तासुरभूत् ॥ एवमिति । एवगुतप्रकारेण विरूपन्ला परिदेवयन्त्या हारा वाचरन्सयों द्वारा- रिटा अक्षुधाय वाष्पसपाता यस्यालाया । संघलप रदन्या देल । ताराया सबम्पिभिरशणैर विकिरिति सर्वन सवयचे । गरेदेवगरवरिपाइन्दैवाप्याम्बु- फणाभ्युक्षणरमिन्दुसे पर्निवाणनिरनियाभारतैश्च । छतोज्जीविरोपनाराय- रिति भाव । सल्यास पुनर्जीवित इवेस्प्रेक्षा । लम्पसरा उकविरेकमासी याही निजनन्दनमात्मजमहद खुनदने श्रीरानाय । अधिररणविवक्षाया सप्तगी। समार्य । वाऽय ला राणीय इति नदीन त्वेत्यर्थ । तथाच रामायणामू- 'मालमतलतिय शिकपुत्रष गे प्रिय । दारेयो राम मनता क्षणीयो महावल ॥ मुग्रीचे चागद चैव निधत्त मतिरामाम् । इति । तयारामिनी रन्ध्यालम्मिनों वाचन कामपि धनखन हेमलालाम् । इन्ददशामिल । शेषावनतदीपाय 'अक्षीणःचादापनिले प्रति पाठ पाइ' भयम्' इति नास्ति कचित वाकुनन्द इति पाठ 'मालाम् इति