पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किष्किन्धाकाण्डम् । २२७ अनिधनबारित्वप्रजमोशनमधराय मुग्रीवाय इत्या । सयभरावामाराज्ये- लयं । 'हमा चमारामाचा दिव्या मुगध दाबनीम्' इयाद रामायणे । निज- भुजबरेन खपीयबापराक्रमेण मशाना दिदता असुरा पस तपोक । महावीर " दुबई । अय बाली प्रथा कामुल्कान्तमानेऽभूत् । स्नोऽगदिस्लप ॥ तन हा सकसभुवनयरमतवादबले गोलभगम्यसिन्धुरपञ्चता- करणपक्षामन दशमुसभुजभुजङ्गमोगनिरोधाहितपिडकायितलब- उय वालिन, कथं गतोऽसीति चाप्पाचिरमुला वलीमुखास्तस्य रामाराया यथामिनसे प्रेतकये सर्व निर्धतेपामाग्छ । तंत्रति । न तन्मि जान्मिरणनमये । हेनि मैदे । 'अइहेलमृते दें। इसमर । राबरभुवनबहुमानाहुबल यशपरोक्लाघनीय तशामसपा । तथा गोलमनामा को पधा देवपोनिनिशेप में एर सिधुरो पदसभ्य परतारणार- यानन निम्नविधानसिंह इति शिपरम्परिवरपकम् । सबिनाशरेख । महो मूगेन्द पचाय' इसमर । तया दशमुग्नमुना रावणबाहय एव भुनमभोगा सर्पकाया । 'भोग मुझे स्यादिमूतावहेश्च पदमारगोमर, । नेपा निरोधे रियनचे अहितपिटको व्यालाही पदाचरितमहितुष्टिमानित पापल्य लाल मादल या स सपोक्तनि सोधननका । अत्र होपयो सकर । 'विप वो जानिनो प्यार पाहिण्टिर' इलमर । स्य गतोऽति एतादृशीर्षचपन पुती तासांत वापविलाय अशुपरिवृतानना चलीमुखा दानरा रामजया तस मालिक । मिनतमनतिमय ययाभिनितम् । बानिलयं । प्राय यह नाशिसम्मार सर्व निवर्तवापान । नकुरिई ॥ ततो जाम्बवत्प्रमुखा क्लीमुखमणा दाशरथिनिदेशानुनीर्य काश्च नकलशोकरभ्यपिञ्चन् । तत्त इति । ततदनन्तर जाम्बव प्रमुखा जायपदाइयो बलीमुजगणा वानररावा दावरचिनिदेशानीरामासमनदासानीय काननरनशोक शातपुम्भचमुततीपवन- रभ्यषिधन । पामरसाम्राज्याभिषिक मरकुरियर्थ ।। अभिषिक्त तु मुनीवे रामायामपयोमुचा। अभिषेक स्थिता मैपास्तन्मही महिपीमित्र ॥ २०॥ अमिपित इति । सुपीये । शब्दोधारणा । पुनीत एवेल : 'तु स्थानेदेऽवधारणे' ददामर । राम एस दयामपयोमुन्नील्भपोनाभिपिन मन । मेघा जलदाग्नही तन्य मुनीरस्य मी महिपी राममिव । अमिषेतु शिवन माता । पोरामगादेन केलरम्पपीवामपके पवे प्रदाना तामहिम्पभिषेकपत्ति- धुस्वेति भाव । वर्षानमः समाः इति पलिदार्थ । रूपकोलोसमी सफर ॥ 'वकारालमास्मिादिकल्पद पर पति पा. "रोधापादि' इति पाउ- पविलय कर पति पाठ 'म' हो पाइ ५'तन इत्यादि अभ्यविच सन कवितरित