पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ चम्पूरामायणम् । - आयर्यान्वेिषणा कार्या शारदीयुक्तसविदा। कपोन्द्रेणाधितो रामः किष्किन्धाकर्तन मति २३॥ आर्येति । जार्य शामिन श्रीरात, गराद दारी 1 आर्याचा सौगया अन्वेषणा गवेपणा काय बर्ता । ददानी कापसास्यादिति भाव । पैचमुचा- सुविदा विजापतिशानेन । 'सावेदागू प्रविज्ञानम्' इसपर । कपीन्द्रेण सुमावेय कारण भीराम मिपि पावन प्रगति विपिचाश्वेशमुहिस्साधितो यात्रित ॥ तत कि तनाह- न योग्या नगरमातिरिन्युक्कयति राघवे। सुग्रीयप्रार्थनाध्यासीझरतमार्थनासमा । २२ ।। नेति । नगरप्राप्ति पडणप्रवेश योन्या अर्श न माने । पिननिदेशपार- पटना दणकारिनो भय पनवेशानईस्वादिति भाष । तथा च नीरामायणम् - 'चतुर्दश रामा गोम्र ग्राम का यदि का पुरम् । न प्रजेलामि दनुमा निर्देशन पादक पति इत्येव राघव उदति सति । मुनीवायनापि भरतमार्थना समा गरबभूव । यथा भरतार्थनश औरामीऽयोध्या न प्रचिटकन, नया सुपर प्रार्थनया रिणिक भामपि न प्रविष्टवानिलर्थ । उपनालकार । रापाव भातर गुनीवीपम्प नमस्प दृट्वतच च यम्यते ॥ अब मर्मतुं वचावे- दसा नविकासेन धार्तराष्ट्राषिरस्पता। तेन जीमूतकालेन देवकीनन्दनायितम् ॥ २३॥ दसति । दतोऽनिविदाम पायगानसोगरा । अन्यन भतरपुष्पनिकरानं च येन पोछन । अर्जुन नामे पाये नातेवीपमयूयो ' रखनर । धार्तराष्ट्रा- भोलयचरणराधियोषार । बया वरापापनानि पोधनादीन् । रिस्ता निराकत । राजासास्वते युचरण हित मिटा । मानमरिसस्ते भाग्राहा सिर । इलमर । सेन मसान्तेन प्रसिदेन या । बभूतसदेन वर्षों समयेन वैवचीनन्दनेन श्रीकृष्पोनेवाचारत देवकीनन्दनायितम् । उकरीया धी- कालो वर्षा समय प्रवृत्त इत्यर्थ । d क्यन राहणेपर' । 'अत्सावैधखुकयो दा'मति दीर्घ । अतो भाईरु । जीमूतशब्दो व्यास्त । क्षिविशेषणे यमुपभा पो वा नतमेदात् । अस्माक रूपलक्ष्मीमसकृदपहसत्यात्मकान्या सदास्ता भर्तार न. सुरेन्दं किमपि न गणयन्वालिन हाग्गधान । हाथ मत्वैव बैर झारिति घनघटा गयवस्याहोत्था- माशामाशाध रक्षा सनियमिपमहासिंहनादाग्बितेनु ॥२४॥ भसाफनिति । अल रूपमीमापारशोभामात्मागन्ला निजदेहभाना २ तासाकीम कती पाठ र 'नाद वान' इति पाठ