पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किपिफन्धाकाण्डम् । बनारसन्याययोत माल । अमाहवारमाहसपास रोति तदपसन मास्ता विएतु। किंतु गोऽम्माम भार सामिन सुरेन्द्र देवरान किमपि किंचिदपि नगनयन् । न सीधुनिति मात्र । नशब्दह्य मुमुपति समास ।


पानिनम् । तत्पुरमिधि गाव । द्वार इतन् । अविचार्यलय । अपान हिसितवा।

'द्वार मह सपदि इत्तम्' इल्पमर । इत्पमन प्रकारे वैर निरोष मा टिति शीघ्र पनेपना मैपरन्दानि हलोल्या युद्धसगुपिता राधयामा बाम्याम् । उत्साहमिति याजन् । माशा दिशश्च । 'अशा दिगतिदृष्णको ' इति रममाला । रक्षा निराध्य । परामये जनयामाया अनुपस्त्वादिदि भाव 1 स्वनितमिण गर्जितन्या- अन महासिंहनादान्वितेनुकु शनि आपलबोदोभा । सम्परादत्तम् । रक्षण तक्तमा तन तस्मिन्सन्य--- उपचितजीवनधारा सत्पधभाजो निरस्तसंतापा । भूषा इय नवमेधा पौरस्त्यमहाग्लाइलिता ॥२५॥ उपचिति । चिरानीवनधारा प्रमादास्पात । अन्यन उपनिता जीवनधारा दानोदम्धारा से तथोक । निरन्तरदानहीला । 'मर्वाणघुदकपू. गि पानानि' चुदघागपूरलारादेषा दानानामिति भाष । अधवा उप- -पिता पदाचरणादिना पर्धिता जीवनधार, आयुपत्र पस्ते बोका । तया सपघ- भज आशमार्गवचरिण । अपर सामार्गवतिन । निरस्तसतापा निर्वासित- परितारा । अन्नन निरस्तावितवनमान परितापा । तथा पोरस्वमहावला. दिता पौरस्म पूर्वदिग्भव प्राग्य । अत उत्पन्न इल) । 'दक्षिणपश्चापुरस- स्पाइति लाप्रलय । तादृशो यो महाबल्दो वायुसेना लेता राहटा । अन्धन ररपोरमेयापारलस एयणल महामन प्रभूतापराममणालिना दिली- इता । नक्ष्येषा नूतन धस । बिस्दामोगा राजानं च जाता इति शेष । उपडीयमुपमा । आत्तम् ॥ सेन किला रघुपतिरतिभाश्मयुदमन्यु शतमन्युशरासनसारतर- तारापथा घरवमुत्ररितरिन्मुन्नाभोगा कदम्यवनपयनार्कम्पनिरा- इस्लरफारम्बयुटुम्गमयुवकारिताम्रा शिलीन्धसमघवन्धुग्ध- सुघरा पिकचपुरजनिचय-वचितमहारण्या प्रापण्या मनिया प्रेक्षमाणो रक्ष्मणमिदमभाषत । सेनेति । न बोलनाडेन हेतुता । रिनेति समापनत्यान् । समापिन नीमूतमानेसर्थ । बातमायो किल' इखमर । सपति श्रीरामोऽति- मात्र निर्भर हो चासे मनो मन्यु नोबो यस्य भोछ सन् । जीवनवाजेर- थानाप्रतिर धनदाय कुछ सनिस । भन्मुन्य ती कुधि' पबमर । शाम- र'घनानव पनि पाउ २ कम्पन ' इति पाइ