पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० वम्पूरामायणम् । न्गुणरासनेनेन्द्रधनुषा शारतवन्तावलवणस्वारापन भावाशी या त तपो . साम् । धनरवर्षनगर्जित भारत्ता प्रवियनित हरिमुखामोमा दिगन्त रा.पस्या दानयोताम् । कदम्बवनपयनाचम्पेन नीपवनमायुसचारेण निराधम्यशणि विद्वारा टम्बरविधुरालि दम्बबटुम्बानि पलहसमिधुनानि यस्यास्वाम् । 'कूल'च नीपनि रक़दम्बाध हरिप्रिय', 'बादम्य स्लहस स्थान पति चामर । यजुदकदम्ब मेषादेन क्वाला निगी गम् । आच्छादितमिति वाचा । अम्बरमबिच यस ताम्। पिती प्रसव पेन कन्दलीयुद्धमताला बन्धुरा मनोहरा पराभूस सर्ने । सनि भारपतीति वसुधरा। 'सज्ञाया सूतजि- इल्लादिना रामवं समायम । 'कन्दल्या न गितीनं स्वान्' इति अदाणये। पिफचटजनिचयदि चसिदनिरिमक्षिणामुमनिरमे क्वचितम्याग्डादितानि महारण्यानि यस्या दाम् 'कुटजो गिरिमहिफा' इति लायुध । प्रापि भवा माहोण्याम् । 'प्रावन एय दति एण्यप्रत्यय । प्रक्रिया परिपाठी प्रेक्षमाण सन् लक्ष्मणमिद पश्यमाणपधन मभाषतावोचत् । सत्प्रकारमेव विकृणोति । अयमिवादिलोपङ्कन- प्रय काल कालप्रमथनगलामर मिनयै- रहयूना यूनामपहरति धैर्य जलधरै । सराधारा धारापरिचितजड़ा घान्ति सहसा नभस्वन्त स्वन्त कथमिव वियोग. परिणमेस् ॥ २६॥ अयमिति । अथ वर्तमान काळी व समय कालामधनगठामै मृत्युजयरून एसच्छा । वामपतिवादविनीलरिल । शलो गृहौ महापाचे राममै यमर को' इति विश्व । बुत । अभिनवेतनातधर करणे । अस्यूनाममारिणाम् । तारण्यमदगदेण्जयम यानामत्यर्थ । 'अझ्यु स्पापटवारी' इसमर । 'अहचभमो- युरपति पुराणमय । यूना तरण्याचा अधीरत्वम् । निर्विकारविसत्यमिति यावत् । अपहरति विश्लेपयति । तरणीप्रवणान्त करणाबरोनीलर्थ । “मगसो निर्विकारस्व धैर्य सत्यापि हेढा' इति रसिका । तथा सगधारा 1 मम्मथोदीपश इत्यर्थ । पारापरिचयजा वारसपशीटला । नमसरा प्रायनाला । 'नभखदातपवन+ रमानप्रमहना' इत्यमर । सहसा अस्मात् । अतिवेगेनेल 1 'सइयाकरिम- कातिमधयो की गणन्यादाने । 'खरादिपाठादध्ययस्वम्' इति शाकडापन । शान्ति प्रसन्ति । अस खत सम्वरूप । प्रतिबद्ध इति यावत् । 'मन्तोऽध्यपि सिते मस वरपे निश्चयेऽपिके' इति जयन्ती । सधया सो दुरस्त । श्योन्मुख इति यावन् । वियोगो विरोद । क्यमिव कृतो वा । इचशब्दो पायालयारे । परिगमेपारपाक गम्छेत् । अतिमान्तो अदिति यावत् । न परिणभेदेवेलपर्थ । सत्यापनसमभ्या तस्य दुखरायादिति भाव । खातुमासोइलकार "भवेद 'परिचय'ति पास