पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किरिकन्धाकाण्डम् । व्ययभानेन दयौर्यजनयुम्नयो । भाशतिर्वा स बुदबानुप्रास इलये । इति क्षणात् । शिरिणीयम् ॥ महासमरसूचक प्रतिदिशं मनोजन्मनो मयूसालकालीकलफल समुन्भते । पयोदमलिने दिने परपविभयोगव्यथा नरेषु वनितासु वा दधति हन्त के फा इति ।। २७ ॥ महासमरेति । विदिश दिशि दिशि मनोजम्मनो गम्मथन । जगदेवचीर- स्पेति भाष । मासपरसूचदो महाराजापो मयूरगलानी काटो मयूरमला नीलामण्डा एव पाहल्यो वापरिक्षेपास्वामा कलकर बादल । करा- सम्बर इति भाका । समञ्चम्भव विम्मियो भवति । शहत भूशशुष्कयो । वाय- भडविली तु पालि महल बल ॥ इति विश । 'बोलबद्दल पलायन मरश्च । किमिति बमुम्भित दान आह-पोचलिन दिने । बार्षिकवा गरेबि- वर्ष । परपविप्रयोगब्यथा महविरहवेदना भरेषु पुरयेषु मध्ये पनितासु सापु मम मध्ये के जस । वा दनिला दधाति धारयन्ति । हन्तेवि विपाद । तेषा सासा च सहारालस्य सप्राङ्गत्वादिषाद दल । इत्येव समुहम्मत इति सत्र । के भूमि का इति नतीति केका मयूरभागी। याहामरमिर-ध पाती .यूरम्प' इति । तादृष्धा वाणों पशो विभज्य नरवानगावाचवेनाप्रेममा प्रेस- स्पर । सय नरेषु के वनितासु का इति च यथाम्ममन्वयापधारादयालबारेणादेन स्कार्यते । पृथ्वीहतम् ॥ जम्भोधरोहरनिनिर्गतयारिचारात ___ संमईमासलसमीरसमीर्यमाणे । आमोदवीचिनिचय, कुटजमसून- राकाशमेतदवकासविहीनमासीत् ॥२८॥ सम्मोधरेसि । अम्भोधरोदरेदो दरवसा गरेभ्यो विनिर्गता मिनि मता या कारभारावामि मह समः समानरो माराटो बल्ल्यान् । चारचाराविनेद कतया प्रवृत्त इत्यथ । मान पारगालाति माराल इति बिजट । सिघ्यादित्वा- चलायो सय । 'पवनामावगरा' इति तिबार । 'पलकामालाड साल इमरता । ठेन समीरेण वायुना समीर्यनाणैरानोदवीच/नागपपरम्परामा निचय समुदायो वेवासे । अविच्छिनंगधरधुरिल) । 'रामोदो गधर्षयो' इति निश्च । अदनामूननिरि-चिनु मुनै । भोप कुरज शको यसो रिमडिया इचमर । तपारेदश्यमाननिय स्थितमाकाश नमोऽवक्रमाविहीन गौरपानामांत । जनारसमावकाशमिहीनन्दासबन्धेऽपि तत्समधाभनादविषयोचित भेद । वसन्तदिलवालम् ॥ घनश्यामजप व्योमन्यग्रोधशाखिन । परोझशव लश्यन्ते वारिधारा घरांगता ॥२९॥